Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tiito.asmaaka.m praarthanaa.m g.rhiitavaan ki nca svayam udyukta.h san svecchayaa yu.smatsamiipa.m gatavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तीतोऽस्माकं प्रार्थनां गृहीतवान् किञ्च स्वयम् उद्युक्तः सन् स्वेच्छया युष्मत्समीपं गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তীতোঽস্মাকং প্ৰাৰ্থনাং গৃহীতৱান্ কিঞ্চ স্ৱযম্ উদ্যুক্তঃ সন্ স্ৱেচ্ছযা যুষ্মৎসমীপং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তীতোঽস্মাকং প্রার্থনাং গৃহীতৱান্ কিঞ্চ স্ৱযম্ উদ্যুক্তঃ সন্ স্ৱেচ্ছযা যুষ্মৎসমীপং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တီတော'သ္မာကံ ပြာရ္ထနာံ ဂၖဟီတဝါန် ကိဉ္စ သွယမ် ဥဒျုက္တး သန် သွေစ္ဆယာ ယုၐ္မတ္သမီပံ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tItO'smAkaM prArthanAM gRhItavAn kinjca svayam udyuktaH san svEcchayA yuSmatsamIpaM gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:17
5 अन्तरसन्दर्भाः  

aha.m tiita.m viniiya tena saarddha.m bhraatarameka.m pre.sitavaan yu.smattastiitena kim artho labdha.h? ekasmin bhaava ekasya padacihne.su caavaa.m ki.m na caritavantau?


etasmin aha.m yu.smaan svavicaara.m j naapayaami| gata.m sa.mvatsaram aarabhya yuuya.m kevala.m karmma kartta.m tannahi kintvicchukataa.m prakaa"sayitumapyupaakraabhyadhva.m tato heto ryu.smatk.rte mama mantra.naa bhadraa|


ato hetostva.m yathaarabdhavaan tathaiva karinthinaa.m madhye.api tad daanagraha.na.m saadhayeti yu.smaan adhi vaya.m tiita.m praarthayaamahi|


etad aham aaj nayaa kathayaamiiti nahi kintvanye.saam utsaahakaara.naad yu.smaakamapi premna.h saaralya.m pariik.situmicchataa mayaitat kathyate|


he bhraatara.h, vinaye.aha.m yuuyam idam upade"savaakya.m sahadhva.m yato.aha.m sa.mk.sepe.na yu.smaan prati likhitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्