Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 yu.smaan do.si.na.h karttamaha.m vaakyametad vadaamiiti nahi yu.smaabhi.h saha jiivanaaya mara.naaya vaa vaya.m yu.smaan svaanta.hkara.nai rdhaarayaama iti puurvva.m mayokta.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 युष्मान् दोषिणः कर्त्तमहं वाक्यमेतद् वदामीति नहि युष्माभिः सह जीवनाय मरणाय वा वयं युष्मान् स्वान्तःकरणै र्धारयाम इति पूर्व्वं मयोक्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যুষ্মান্ দোষিণঃ কৰ্ত্তমহং ৱাক্যমেতদ্ ৱদামীতি নহি যুষ্মাভিঃ সহ জীৱনায মৰণায ৱা ৱযং যুষ্মান্ স্ৱান্তঃকৰণৈ ৰ্ধাৰযাম ইতি পূৰ্ৱ্ৱং মযোক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যুষ্মান্ দোষিণঃ কর্ত্তমহং ৱাক্যমেতদ্ ৱদামীতি নহি যুষ্মাভিঃ সহ জীৱনায মরণায ৱা ৱযং যুষ্মান্ স্ৱান্তঃকরণৈ র্ধারযাম ইতি পূর্ৱ্ৱং মযোক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယုၐ္မာန် ဒေါၐိဏး ကရ္တ္တမဟံ ဝါကျမေတဒ် ဝဒါမီတိ နဟိ ယုၐ္မာဘိး သဟ ဇီဝနာယ မရဏာယ ဝါ ဝယံ ယုၐ္မာန် သွာန္တးကရဏဲ ရ္ဓာရယာမ ဣတိ ပူရွွံ မယောက္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yuSmAn dOSiNaH karttamahaM vAkyamEtad vadAmIti nahi yuSmAbhiH saha jIvanAya maraNAya vA vayaM yuSmAn svAntaHkaraNai rdhArayAma iti pUrvvaM mayOktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:3
12 अन्तरसन्दर्भाः  

etasya kaara.na.m ki.m? yu.smaasu mama prema naastyetat ki.m tatkaara.na.m? tad ii"svaro vetti|


apara nca yu.smaasu bahu priiyamaa.no.apyaha.m yadi yu.smatto.alpa.m prama labhe tathaapi yu.smaaka.m praa.narak.saartha.m saananda.m bahu vyaya.m sarvvavyaya nca kari.syaami|


ato heto.h prabhu ryu.smaaka.m vinaa"saaya nahi kintu ni.s.thaayai yat saamarthyam asmabhya.m dattavaan tena yad upasthitikaale kaa.thinya.m mayaacaritavya.m na bhavet tadartham anupasthitena mayaa sarvvaa.nyetaani likhyante|


yuuyamevaasmaaka.m pra"sa.msaapatra.m taccaasmaakam anta.hkara.ne.su likhita.m sarvvamaanavai"sca j neya.m pa.thaniiya nca|


yenaaparaaddha.m tasya k.rte ki.mvaa yasyaaparaaddha.m tasya k.rte mayaa patram alekhi tannahi kintu yu.smaanadhyasmaaka.m yatno yad ii"svarasya saak.saad yu.smatsamiipe prakaa"seta tadarthameva|


yu.smaan sarvvaan adhi mama taad.r"so bhaavo yathaartho yato.aha.m kaaraavasthaayaa.m pratyuttarakara.ne susa.mvaadasya praamaa.nyakara.ne ca yu.smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah.rdaye dhaarayaami|


yu.smabhya.m kevalam ii"svarasya susa.mvaada.m tannahi kintu svakiiyapraa.naan api daatu.m manobhirabhyala.saama, yato yuuyam asmaaka.m snehapaatraa.nyabhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्