Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 yuuya.m kiid.rk tasyaaj naa apaalayata bhayakampaabhyaa.m ta.m g.rhiitavanta"scaitasya smara.naad yu.smaasu tasya sneho baahulyena varttate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यूयं कीदृक् तस्याज्ञा अपालयत भयकम्पाभ्यां तं गृहीतवन्तश्चैतस्य स्मरणाद् युष्मासु तस्य स्नेहो बाहुल्येन वर्त्तते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যূযং কীদৃক্ তস্যাজ্ঞা অপালযত ভযকম্পাভ্যাং তং গৃহীতৱন্তশ্চৈতস্য স্মৰণাদ্ যুষ্মাসু তস্য স্নেহো বাহুল্যেন ৱৰ্ত্ততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যূযং কীদৃক্ তস্যাজ্ঞা অপালযত ভযকম্পাভ্যাং তং গৃহীতৱন্তশ্চৈতস্য স্মরণাদ্ যুষ্মাসু তস্য স্নেহো বাহুল্যেন ৱর্ত্ততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယူယံ ကီဒၖက် တသျာဇ္ဉာ အပါလယတ ဘယကမ္ပာဘျာံ တံ ဂၖဟီတဝန္တၑ္စဲတသျ သ္မရဏာဒ် ယုၐ္မာသု တသျ သ္နေဟော ဗာဟုလျေန ဝရ္တ္တတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yUyaM kIdRk tasyAjnjA apAlayata bhayakampAbhyAM taM gRhItavantazcaitasya smaraNAd yuSmAsu tasya snEhO bAhulyEna varttatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:15
23 अन्तरसन्दर्भाः  

prasavakaala upasthite naarii yathaa prasavavedanayaa vyaakulaa bhavati kintu putre bhuumi.s.the sati manu.syaiko janmanaa naraloke pravi.s.ta ityaanandaat tasyaastatsarvva.m du.hkha.m manasi na ti.s.thati,


tadaa pradiipam aanetum uktvaa sa kampamaana.h san ullampyaabhyantaram aagatya paulasiilayo.h paade.su patitavaan|


apara ncaatiiva daurbbalyabhiitikampayukto yu.smaabhi.h saarddhamaasa.m|


yuuya.m sarvvakarmma.ni mamaade"sa.m g.rhliitha na veti pariik.situm aha.m yu.smaan prati likhitavaan|


yuuya.m mamaantare na sa"nkocitaa.h ki nca yuuyameva sa"nkocitacittaa.h|


he daasaa.h, yuuya.m khrii.s.tam uddi"sya sabhayaa.h kampaanvitaa"sca bhuutvaa saralaanta.hkara.nairaihikaprabhuunaam aaj naagraahi.no bhavata|


aparam aha.m khrii.s.tayii"so.h snehavat snehena yu.smaan kiid.r"sa.m kaa"nk.saami tadadhii"svaro mama saak.sii vidyate|


ato he priyatamaa.h, yu.smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite.api mayi bahutarayatnenaaj naa.m g.rhiitvaa bhayakampaabhyaa.m svasvaparitraa.na.m saadhyataa.m|


ataeva yuuyam ii"svarasya manobhila.sitaa.h pavitraa.h priyaa"sca lokaa iva snehayuktaam anukampaa.m hitai.sitaa.m namrataa.m titik.saa.m sahi.s.nutaa nca paridhaddhva.m|


yadi ca ka"scidetatpatre likhitaam asmaakam aaj naa.m na g.rhlaati tarhi yuuya.m ta.m maanu.sa.m lak.sayata tasya sa.msarga.m tyajata ca tena sa trapi.syate|


saa.msaarikajiivikaapraapto yo jana.h svabhraatara.m diina.m d.r.s.tvaa tasmaat sviiyadayaa.m ru.naddhi tasyaantara ii"svarasya prema katha.m ti.s.thet?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्