Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 asmaaka.m paricaryyaa yanni.skala"nkaa bhavet tadartha.m vaya.m kutraapi vighna.m na janayaama.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अस्माकं परिचर्य्या यन्निष्कलङ्का भवेत् तदर्थं वयं कुत्रापि विघ्नं न जनयामः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অস্মাকং পৰিচৰ্য্যা যন্নিষ্কলঙ্কা ভৱেৎ তদৰ্থং ৱযং কুত্ৰাপি ৱিঘ্নং ন জনযামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অস্মাকং পরিচর্য্যা যন্নিষ্কলঙ্কা ভৱেৎ তদর্থং ৱযং কুত্রাপি ৱিঘ্নং ন জনযামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အသ္မာကံ ပရိစရျျာ ယန္နိၐ္ကလင်္ကာ ဘဝေတ် တဒရ္ထံ ဝယံ ကုတြာပိ ဝိဃ္နံ န ဇနယာမး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 asmAkaM paricaryyA yanniSkalagkA bhavEt tadarthaM vayaM kutrApi vighnaM na janayAmaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:3
11 अन्तरसन्दर्भाः  

tathaapi yathaasmaabhiste.saamantaraayo na janyate, tatk.rte jaladhestiira.m gatvaa va.di"sa.m k.sipa, tenaadau yo miina utthaasyati, ta.m gh.rtvaa tanmukhe mocite tolakaika.m ruupya.m praapsyasi, tad g.rhiitvaa tava mama ca k.rte tebhyo dehi|


kintu yo jano mayi k.rtavi"svaasaanaamete.saa.m k.sudrapraa.ninaam ekasyaapi vidhni.m janayati, ka.n.thabaddhape.sa.niikasya tasya saagaraagaadhajale majjana.m "sreya.h|


tenaasmaaka.m vaa.nijyasya sarvvathaa haane.h sambhavana.m kevalamiti nahi, aa"siyaade"sasthai rvaa sarvvajagatsthai rlokai.h puujyaa yaartimii mahaadevii tasyaa mandirasyaavaj naanasya tasyaa ai"svaryyasya naa"sasya ca sambhaavanaa vidyateे|


ittha.m sati vayam adyaarabhya paraspara.m na duu.sayanta.h svabhraatu rvighno vyaaghaato vaa yanna jaayeta taad.r"siimiihaa.m kurmmahe|


yu.smaasu yo.adhikaarastasya bhaagino yadyanye bhaveyustarhyasmaabhistato.adhika.m ki.m tasya bhaagibhi rna bhavitavya.m? adhikantu vaya.m tenaadhikaare.na na vyavah.rtavanta.h kintu khrii.s.tiiyasusa.mvaadasya ko.api vyaaghaato.asmaabhiryanna jaayeta tadartha.m sarvva.m sahaamahe|


durbbalaan yat pratipadye tadarthamaha.m durbbalaanaa.m k.rte durbbala_ivaabhava.m| ittha.m kenaapi prakaare.na katipayaa lokaa yanmayaa paritraa.na.m praapnuyustadartha.m yo yaad.r"sa aasiit tasya k.rte .aha.m taad.r"sa_ivaabhava.m|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


yato yaa mahopaayanasevaasmaabhi rvidhiiyate taamadhi vaya.m yat kenaapi na nindyaamahe tadartha.m yataamahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्