Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 aparam apratyayibhi.h saarddha.m yuuyam ekayuge baddhaa maa bhuuta, yasmaad dharmmaadharmmayo.h ka.h sambandho.asti? timire.na sarddha.m prabhaayaa vaa kaa tulanaasti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰম্ অপ্ৰত্যযিভিঃ সাৰ্দ্ধং যূযম্ একযুগে বদ্ধা মা ভূত, যস্মাদ্ ধৰ্ম্মাধৰ্ম্মযোঃ কঃ সম্বন্ধোঽস্তি? তিমিৰেণ সৰ্দ্ধং প্ৰভাযা ৱা কা তুলনাস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরম্ অপ্রত্যযিভিঃ সার্দ্ধং যূযম্ একযুগে বদ্ধা মা ভূত, যস্মাদ্ ধর্ম্মাধর্ম্মযোঃ কঃ সম্বন্ধোঽস্তি? তিমিরেণ সর্দ্ধং প্রভাযা ৱা কা তুলনাস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရမ် အပြတျယိဘိး သာရ္ဒ္ဓံ ယူယမ် ဧကယုဂေ ဗဒ္ဓါ မာ ဘူတ, ယသ္မာဒ် ဓရ္မ္မာဓရ္မ္မယေား ကး သမ္ဗန္ဓော'သ္တိ? တိမိရေဏ သရ္ဒ္ဓံ ပြဘာယာ ဝါ ကာ တုလနာသ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparam apratyayibhiH sArddhaM yUyam EkayugE baddhA mA bhUta, yasmAd dharmmAdharmmayOH kaH sambandhO'sti? timirENa sarddhaM prabhAyA vA kA tulanAsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:14
44 अन्तरसन्दर्भाः  

jagato lokaa yu.smaan .rtiiyitu.m na "sakruvanti kintu maameva .rtiiyante yataste.saa.m karmaa.ni du.s.taani tatra saak.syamidam aha.m dadaami|


tata.h para.m tau vis.r.s.tau santau svasa"nginaa.m sannidhi.m gatvaa pradhaanayaajakai.h praaciinalokai"sca proktaa.h sarvvaa.h kathaa j naapitavantau|


prabho.h ka.msena bhuutaanaamapi ka.msena paana.m yu.smaabhirasaadhya.m; yuuya.m prabho rbhojyasya bhuutaanaamapi bhojyasya sahabhaagino bhavitu.m na "saknutha|


ityanena dharmmaat maa bhra.m"sadhva.m| kusa.msarge.na lokaanaa.m sadaacaaro vina"syati|


vyaabhicaari.naa.m sa.msargo yu.smaabhi rvihaatavya iti mayaa patre likhita.m|


ki ncaiko bhraataa bhraatraanyena kimavi"svaasinaa.m vicaarakaa.naa.m saak.saad vivadate? ya.smanmadhye vivaadaa vidyanta etadapi yu.smaaka.m do.sa.h|


yaavatkaala.m pati rjiivati taavad bhaaryyaa vyavasthayaa nibaddhaa ti.s.thati kintu patyau mahaanidraa.m gate saa muktiibhuuya yamabhila.sati tena saha tasyaa vivaaho bhavitu.m "saknoti, kintvetat kevala.m prabhubhaktaanaa.m madhye|


ii"svarasya ni.skala"nkaa"sca santaanaaiva vakrabhaavaanaa.m ku.tilaacaari.naa nca lokaanaa.m madhye ti.s.thata,


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्