Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 etasmin duu.sye ti.s.thanato vaya.m kli"syamaanaa ni.h"svasaama.h, yato vaya.m vaasa.m tyaktum icchaamastannahi kintu ta.m dvitiiya.m vaasa.m paridhaatum icchaama.h, yatastathaa k.rte jiivanena martya.m grasi.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 एतस्मिन् दूष्ये तिष्ठनतो वयं क्लिश्यमाना निःश्वसामः, यतो वयं वासं त्यक्तुम् इच्छामस्तन्नहि किन्तु तं द्वितीयं वासं परिधातुम् इच्छामः, यतस्तथा कृते जीवनेन मर्त्यं ग्रसिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 এতস্মিন্ দূষ্যে তিষ্ঠনতো ৱযং ক্লিশ্যমানা নিঃশ্ৱসামঃ, যতো ৱযং ৱাসং ত্যক্তুম্ ইচ্ছামস্তন্নহি কিন্তু তং দ্ৱিতীযং ৱাসং পৰিধাতুম্ ইচ্ছামঃ, যতস্তথা কৃতে জীৱনেন মৰ্ত্যং গ্ৰসিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 এতস্মিন্ দূষ্যে তিষ্ঠনতো ৱযং ক্লিশ্যমানা নিঃশ্ৱসামঃ, যতো ৱযং ৱাসং ত্যক্তুম্ ইচ্ছামস্তন্নহি কিন্তু তং দ্ৱিতীযং ৱাসং পরিধাতুম্ ইচ্ছামঃ, যতস্তথা কৃতে জীৱনেন মর্ত্যং গ্রসিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဧတသ္မိန် ဒူၐျေ တိၐ္ဌနတော ဝယံ က္လိၑျမာနာ နိးၑွသာမး, ယတော ဝယံ ဝါသံ တျက္တုမ် ဣစ္ဆာမသ္တန္နဟိ ကိန္တု တံ ဒွိတီယံ ဝါသံ ပရိဓာတုမ် ဣစ္ဆာမး, ယတသ္တထာ ကၖတေ ဇီဝနေန မရ္တျံ ဂြသိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 Etasmin dUSyE tiSThanatO vayaM klizyamAnA niHzvasAmaH, yatO vayaM vAsaM tyaktum icchAmastannahi kintu taM dvitIyaM vAsaM paridhAtum icchAmaH, yatastathA kRtE jIvanEna martyaM grasiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:4
8 अन्तरसन्दर्भाः  

kevala.h sa iti nahi kintu prathamajaataphalasvaruupam aatmaana.m praaptaa vayamapi dattakaputratvapadapraaptim arthaat "sariirasya mukti.m pratiik.samaa.naastadvad antaraarttaraava.m kurmma.h|


yato hetoretasmin ve"smani ti.s.thanto vaya.m ta.m svargiiya.m vaasa.m paridhaatum aakaa"nk.syamaa.naa ni.h"svasaama.h|


tathaapiidaaniimapi vaya.m tena na nagnaa.h kintu parihitavasanaa manyaamahe|


yaavad etasmin duu.sye ti.s.thaami taavad yu.smaan smaarayan prabodhayitu.m vihita.m manye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्