Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 ato vaya.m khrii.s.tasya vinimayena dautya.m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu.smaan yaayaacyate tata.h khrii.s.tasya vinimayena vaya.m yu.smaan praarthayaamahe yuuyamii"svare.na sandhatta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অতো ৱযং খ্ৰীষ্টস্য ৱিনিমযেন দৌত্যং কৰ্ম্ম সম্পাদযামহে, ঈশ্ৱৰশ্চাস্মাভি ৰ্যুষ্মান্ যাযাচ্যতে ততঃ খ্ৰীষ্টস্য ৱিনিমযেন ৱযং যুষ্মান্ প্ৰাৰ্থযামহে যূযমীশ্ৱৰেণ সন্ধত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অতো ৱযং খ্রীষ্টস্য ৱিনিমযেন দৌত্যং কর্ম্ম সম্পাদযামহে, ঈশ্ৱরশ্চাস্মাভি র্যুষ্মান্ যাযাচ্যতে ততঃ খ্রীষ্টস্য ৱিনিমযেন ৱযং যুষ্মান্ প্রার্থযামহে যূযমীশ্ৱরেণ সন্ধত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အတော ဝယံ ခြီၐ္ဋသျ ဝိနိမယေန ဒေါ်တျံ ကရ္မ္မ သမ္ပာဒယာမဟေ, ဤၑွရၑ္စာသ္မာဘိ ရျုၐ္မာန် ယာယာစျတေ တတး ခြီၐ္ဋသျ ဝိနိမယေန ဝယံ ယုၐ္မာန် ပြာရ္ထယာမဟေ ယူယမီၑွရေဏ သန္ဓတ္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 atO vayaM khrISTasya vinimayEna dautyaM karmma sampAdayAmahE, IzvarazcAsmAbhi ryuSmAn yAyAcyatE tataH khrISTasya vinimayEna vayaM yuSmAn prArthayAmahE yUyamIzvarENa sandhatta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:20
28 अन्तरसन्दर्भाः  

yo jano yu.smaaka.m vaakya.m g.rhlaati sa mamaiva vaakya.m g.rhlaati; ki nca yo jano yu.smaakam avaj naa.m karoti sa mamaivaavaj naa.m karoti; yo jano mamaavaj naa.m karoti ca sa matprerakasyaivaavaj naa.m karoti|


tadaa prabhu.h puna rdaasaayaakathayat, raajapathaan v.rk.samuulaani ca yaatvaa madiiyag.rhapuura.naartha.m lokaanaagantu.m pravarttaya|


yii"su.h punaravadad yu.smaaka.m kalyaa.na.m bhuuyaat pitaa yathaa maa.m prai.sayat tathaahamapi yu.smaan pre.sayaami|


phalato vaya.m yadaa ripava aasma tade"svarasya putrasya mara.nena tena saarddha.m yadyasmaaka.m melana.m jaata.m tarhi melanapraaptaa.h santo.ava"sya.m tasya jiivanena rak.saa.m lapsyaamahe|


tasmaat khrii.s.taheto rdaurbbalyanindaadaridrataavipak.sataaka.s.taadi.su santu.syaamyaha.m| yadaaha.m durbbalo.asmi tadaiva sabalo bhavaami|


tena vaya.m nuutananiyamasyaarthato .ak.sarasa.msthaanasya tannahi kintvaatmana eva sevanasaamarthya.m praaptaa.h| ak.sarasa.msthaana.m m.rtyujanaka.m kintvaatmaa jiivanadaayaka.h|


ataeva prabho rbhayaanakatva.m vij naaya vaya.m manujaan anunayaama.h ki nce"svarasya gocare saprakaa"saa bhavaama.h, yu.smaaka.m sa.mvedagocare.api saprakaa"saa bhavaama ityaa"sa.msaamahe|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


tathaa nirbhayena svare.notsaahena ca susa.mvaadasya niguu.dhavaakyapracaaraaya vakt.rाtaa yat mahya.m diiyate tadartha.m mamaapi k.rte praarthanaa.m kurudhva.m|


kru"se paatitena tasya raktena sandhi.m vidhaaya tenaiva svargamarttyasthitaani sarvvaa.ni svena saha sandhaapayitu nce"svare.naabhile.se|


ato heto rya.h ka"scid vaakyametanna g.rhlaati sa manu.syam avajaanaatiiti nahi yena svakiiyaatmaa yu.smadantare samarpitastam ii"svaram evaavajaanaati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्