Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 anena vaya.m yu.smaaka.m sannidhau puna.h svaan pra"sa.msaama iti nahi kintu ye mano vinaa mukhai.h "slaaghante tebhya.h pratyuttaradaanaaya yuuya.m yathaasmaabhi.h "slaaghitu.m "saknutha taad.r"sam upaaya.m yu.smabhya.m vitaraama.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अनेन वयं युष्माकं सन्निधौ पुनः स्वान् प्रशंसाम इति नहि किन्तु ये मनो विना मुखैः श्लाघन्ते तेभ्यः प्रत्युत्तरदानाय यूयं यथास्माभिः श्लाघितुं शक्नुथ तादृशम् उपायं युष्मभ्यं वितरामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অনেন ৱযং যুষ্মাকং সন্নিধৌ পুনঃ স্ৱান্ প্ৰশংসাম ইতি নহি কিন্তু যে মনো ৱিনা মুখৈঃ শ্লাঘন্তে তেভ্যঃ প্ৰত্যুত্তৰদানায যূযং যথাস্মাভিঃ শ্লাঘিতুং শক্নুথ তাদৃশম্ উপাযং যুষ্মভ্যং ৱিতৰামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অনেন ৱযং যুষ্মাকং সন্নিধৌ পুনঃ স্ৱান্ প্রশংসাম ইতি নহি কিন্তু যে মনো ৱিনা মুখৈঃ শ্লাঘন্তে তেভ্যঃ প্রত্যুত্তরদানায যূযং যথাস্মাভিঃ শ্লাঘিতুং শক্নুথ তাদৃশম্ উপাযং যুষ্মভ্যং ৱিতরামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အနေန ဝယံ ယုၐ္မာကံ သန္နိဓော် ပုနး သွာန် ပြၑံသာမ ဣတိ နဟိ ကိန္တု ယေ မနော ဝိနာ မုခဲး ၑ္လာဃန္တေ တေဘျး ပြတျုတ္တရဒါနာယ ယူယံ ယထာသ္မာဘိး ၑ္လာဃိတုံ ၑက္နုထ တာဒၖၑမ် ဥပါယံ ယုၐ္မဘျံ ဝိတရာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 anEna vayaM yuSmAkaM sannidhau punaH svAn prazaMsAma iti nahi kintu yE manO vinA mukhaiH zlAghantE tEbhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH zlAghituM zaknutha tAdRzam upAyaM yuSmabhyaM vitarAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:12
13 अन्तरसन्दर्भाः  

yuuyamita.h puurvvamapyasmaan a.m"sato g.rhiitavanta.h, yata.h prabho ryii"sukhrii.s.tasya dine yadvad yu.smaasvasmaaka.m "slaaghaa tadvad asmaasu yu.smaakamapi "slaaghaa bhavi.syati|


svapra"sa.msakaanaa.m ke.saa ncinmadhye svaan ga.nayitu.m tai.h svaan upamaatu.m vaa vaya.m pragalbhaa na bhavaama.h, yataste svaparimaa.nena svaan parimimate svai"sca svaan upamibhate tasmaat nirbbodhaa bhavanti ca|


svena ya.h pra"sa.msyate sa pariik.sito nahi kintu prabhunaa ya.h pra"sa.msyate sa eva pariik.sita.h|


yad d.r.s.tigocara.m tad yu.smaabhi rd.r"syataa.m| aha.m khrii.s.tasya loka iti svamanasi yena vij naayate sa yathaa khrii.s.tasya bhavati vayam api tathaa khrii.s.tasya bhavaama iti punarvivicya tena budhyataa.m|


yu.smaaka.m nipaataaya tannahi kintu ni.s.thaayai prabhunaa datta.m yadasmaaka.m saamarthya.m tena yadyapi ki ncid adhika.m "slaaghe tathaapi tasmaanna trapi.sye|


etenaatma"slaaghanenaaha.m nirbbodha ivaabhava.m kintu yuuya.m tasya kaara.na.m yato mama pra"sa.msaa yu.smaabhireva karttavyaasiit| yadyapyam aga.nyo bhaveya.m tathaapi mukhyatamebhya.h preritebhya.h kenaapi prakaare.na naaha.m nyuuno.asmi|


vaya.m kim aatmapra"sa.msana.m punaraarabhaamahe? yu.smaan prati yu.smatto vaa pare.saa.m ke.saa ncid ivaasmaakamapi ki.m pra"sa.msaapatre.su prayojanam aaste?


kintu pracurasahi.s.nutaa kle"so dainya.m vipat taa.danaa kaaraabandhana.m nivaasahiinatva.m pari"sramo jaagara.nam upavasana.m


tena ca matto.arthato yu.smatsamiipe mama punarupasthitatvaat yuuya.m khrii.s.tena yii"sunaa bahutaram aahlaada.m lapsyadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्