Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 vaya.m pradraavyamaanaa api na klaamyaama.h, nipaatitaa api na vina"syaama.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 वयं प्रद्राव्यमाना अपि न क्लाम्यामः, निपातिता अपि न विनश्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ৱযং প্ৰদ্ৰাৱ্যমানা অপি ন ক্লাম্যামঃ, নিপাতিতা অপি ন ৱিনশ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ৱযং প্রদ্রাৱ্যমানা অপি ন ক্লাম্যামঃ, নিপাতিতা অপি ন ৱিনশ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဝယံ ပြဒြာဝျမာနာ အပိ န က္လာမျာမး, နိပါတိတာ အပိ န ဝိနၑျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 vayaM pradrAvyamAnA api na klAmyAmaH, nipAtitA api na vinazyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:9
19 अन्तरसन्दर्भाः  

daasa.h prabho rmahaan na bhavati mamaitat puurvviiya.m vaakya.m smarata; te yadi maamevaataa.dayan tarhi yu.smaanapi taa.dayi.syanti, yadi mama vaakya.m g.rhlanti tarhi yu.smaakamapi vaakya.m grahii.syanti|


asmaabhi.h saha khrii.s.tasya premaviccheda.m janayitu.m ka.h "saknoti? kle"so vyasana.m vaa taa.danaa vaa durbhik.sa.m vaa vastrahiinatva.m vaa praa.nasa.m"sayo vaa kha"ngo vaa kimetaani "saknuvanti?


kintu namraa.naa.m saantvayitaa ya ii"svara.h sa tiitasyaagamanenaasmaan asaantvayat|


parantu yaavanto lokaa.h khrii.s.tena yii"sune"svarabhaktim aacaritum icchanti te.saa.m sarvve.saam upadravo bhavi.syati|


yuuyam aacaare nirlobhaa bhavata vidyamaanavi.saye santu.syata ca yasmaad ii"svara eveda.m kathitavaan, yathaa, "tvaa.m na tyak.syaami na tvaa.m haasyaami|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्