Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 क्षणमात्रस्थायि यदेतत् लघिष्ठं दुःखं तद् अतिबाहुल्येनास्माकम् अनन्तकालस्थायि गरिष्ठसुखं साधयति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ক্ষণমাত্ৰস্থাযি যদেতৎ লঘিষ্ঠং দুঃখং তদ্ অতিবাহুল্যেনাস্মাকম্ অনন্তকালস্থাযি গৰিষ্ঠসুখং সাধযতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ক্ষণমাত্রস্থাযি যদেতৎ লঘিষ্ঠং দুঃখং তদ্ অতিবাহুল্যেনাস্মাকম্ অনন্তকালস্থাযি গরিষ্ঠসুখং সাধযতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 က္ၐဏမာတြသ္ထာယိ ယဒေတတ် လဃိၐ္ဌံ ဒုးခံ တဒ် အတိဗာဟုလျေနာသ္မာကမ် အနန္တကာလသ္ထာယိ ဂရိၐ္ဌသုခံ သာဓယတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tad atibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:17
33 अन्तरसन्दर्भाः  

tadaa aanandata, tathaa bh.r"sa.m hlaadadhva nca, yata.h svarge bhuuyaa.msi phalaani lapsyadhve; te yu.smaaka.m puraatanaan bhavi.syadvaadino.api taad.rg ataa.dayan|


svarge yu.smaaka.m yathe.s.ta.m phala.m bhavi.syati, etadartha.m tasmin dine prollasata aanandena n.rtyata ca, te.saa.m puurvvapuru.saa"sca bhavi.syadvaadina.h prati tathaiva vyavaaharan|


kintu mayaa bandhana.m kle"sa"sca bhoktavya iti pavitra aatmaa nagare nagare pramaa.na.m dadaati|


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


kintvasmaasu yo bhaaviivibhava.h prakaa"si.syate tasya samiipe varttamaanakaaliina.m du.hkhamaha.m t.r.naaya manye|


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


apara.m yo.asmaasu priiyate tenaitaasu vipatsu vaya.m samyag vijayaamahe|


tadvallikhitamaaste, netre.na kkaapi no d.r.s.ta.m kar.nenaapi ca na "sruta.m| manomadhye tu kasyaapi na pravi.s.ta.m kadaapi yat|ii"svare priiyamaa.naanaa.m k.rte tat tena sa ncita.m|


vaya nca sarvve.anaacchaaditenaasyena prabhostejasa.h pratibimba.m g.rhlanta aatmasvaruupe.na prabhunaa ruupaantariik.rtaa varddhamaanatejoyuktaa.m taameva pratimuurtti.m praapnuma.h|


yu.smaaka.m praarthanayaa yii"sukhrii.s.tasyaatmana"scopakaare.na tat mannistaarajanaka.m bhavi.syatiiti jaanaami|


tasmaad yu.smaabhi ryaavanta upadravakle"saa.h sahyante te.su yad dheैryya.m ya"sca vi"svaasa.h prakaa"syate tatkaara.naad vayam ii"svariiyasamiti.su yu.smaabhi.h "slaaghaamahe|


yata.h svakiiyasvargaduutaanaa.m balai.h sahitasya prabho ryii"so.h svargaad aagamanakaale yu.smaaka.m kle"sakebhya.h kle"sena phaladaana.m saarddhamasmaabhi"sca


khrii.s.tena yii"sunaa yad anantagauravasahita.m paritraa.na.m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha.m te.saa.m nimitta.m sarvvaa.nyetaani sahe|


yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|


sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|


k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|


he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|


apara nca yu.smaan skhalanaad rak.situm ullaasena sviiyatejasa.h saak.saat nirddo.saan sthaapayitu nca samartho


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्