Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 ataeva yu.smaaka.m hitaaya sarvvameva bhavati tasmaad bahuunaa.m pracuraanuुgrahapraapte rbahulokaanaa.m dhanyavaadene"svarasya mahimaa samyak prakaa"si.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अतएव युष्माकं हिताय सर्व्वमेव भवति तस्माद् बहूनां प्रचुरानुुग्रहप्राप्ते र्बहुलोकानां धन्यवादेनेश्वरस्य महिमा सम्यक् प्रकाशिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অতএৱ যুষ্মাকং হিতায সৰ্ৱ্ৱমেৱ ভৱতি তস্মাদ্ বহূনাং প্ৰচুৰানুुগ্ৰহপ্ৰাপ্তে ৰ্বহুলোকানাং ধন্যৱাদেনেশ্ৱৰস্য মহিমা সম্যক্ প্ৰকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অতএৱ যুষ্মাকং হিতায সর্ৱ্ৱমেৱ ভৱতি তস্মাদ্ বহূনাং প্রচুরানুुগ্রহপ্রাপ্তে র্বহুলোকানাং ধন্যৱাদেনেশ্ৱরস্য মহিমা সম্যক্ প্রকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အတဧဝ ယုၐ္မာကံ ဟိတာယ သရွွမေဝ ဘဝတိ တသ္မာဒ် ဗဟူနာံ ပြစုရာနုुဂြဟပြာပ္တေ ရ္ဗဟုလောကာနာံ ဓနျဝါဒေနေၑွရသျ မဟိမာ သမျက် ပြကာၑိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ataEva yuSmAkaM hitAya sarvvamEva bhavati tasmAd bahUnAM pracurAnuुgrahaprAptE rbahulOkAnAM dhanyavAdEnEzvarasya mahimA samyak prakAziSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:15
21 अन्तरसन्दर्भाः  

aparam ii"svariiyaniruupa.naanusaare.naahuutaa.h santo ye tasmin priiyante sarvvaa.ni militvaa te.saa.m ma"ngala.m saadhayanti, etad vaya.m jaaniima.h|


sarvve.saam anaayatto.aha.m yad bhuuri"so lokaan pratipadye tadartha.m sarvve.saa.m daasatvama"ngiik.rtavaan|


etadarthamasmatk.rte praarthanayaa vaya.m yu.smaabhirupakarttavyaastathaa k.rte bahubhi ryaacito yo.anugraho.asmaasu vartti.syate tatk.rte bahubhirii"svarasya dhanyavaado.api kaari.syate|


prabho rgauravaaya yu.smaakam icchukataayai ca sa samitibhiretasyai daanasevaayai asmaaka.m sa"ngitve nyayojyata|


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


apara.m khrii.s.te yii"sau vi"svaasapremabhyaa.m sahito.asmatprabhoranugraho .atiiva pracuro.abhat|


khrii.s.tena yii"sunaa yad anantagauravasahita.m paritraa.na.m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha.m te.saa.m nimitta.m sarvvaa.nyetaani sahe|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्