Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 3:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 da.n.dajanikaa sevaa yadi tejoyuktaa bhavet tarhi pu.nyajanikaa sevaa tato.adhika.m bahutejoyuktaa bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 दण्डजनिका सेवा यदि तेजोयुक्ता भवेत् तर्हि पुण्यजनिका सेवा ततोऽधिकं बहुतेजोयुक्ता भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 দণ্ডজনিকা সেৱা যদি তেজোযুক্তা ভৱেৎ তৰ্হি পুণ্যজনিকা সেৱা ততোঽধিকং বহুতেজোযুক্তা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 দণ্ডজনিকা সেৱা যদি তেজোযুক্তা ভৱেৎ তর্হি পুণ্যজনিকা সেৱা ততোঽধিকং বহুতেজোযুক্তা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဒဏ္ဍဇနိကာ သေဝါ ယဒိ တေဇောယုက္တာ ဘဝေတ် တရှိ ပုဏျဇနိကာ သေဝါ တတော'ဓိကံ ဗဟုတေဇောယုက္တာ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 daNPajanikA sEvA yadi tEjOyuktA bhavEt tarhi puNyajanikA sEvA tatO'dhikaM bahutEjOyuktA bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 3:9
23 अन्तरसन्दर्भाः  

apara nca sa yat sarvve.saam atvakchedinaa.m vi"svaasinaam aadipuru.so bhavet, te ca pu.nyavattvena ga.nyeran;


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


suuryyasya teja ekavidha.m candrasya tejastadanyavidha.m taaraa.naa nca tejo.anyavidha.m, taaraa.naa.m madhye.api tejasastaaratamya.m vidyate|


yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|


yaavanto lokaa vyavasthaayaa.h karmma.nyaa"srayanti te sarvve "saapaadhiinaa bhavanti yato likhitamaaste, yathaa, "ya.h ka"scid etasya vyavasthaagranthasya sarvvavaakyaani ni"scidra.m na paalayati sa "sapta iti|"


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


ye janaa asmaabhi.h saarddham astadii"svare traatari yii"sukhrii.s.te ca pu.nyasambalitavi"svaasadhanasya samaanaa.m"sitva.m praaptaastaan prati yii"sukhrii.s.tasya daasa.h prerita"sca "simon pitara.h patra.m likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्