Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 3:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tena vaya.m nuutananiyamasyaarthato .ak.sarasa.msthaanasya tannahi kintvaatmana eva sevanasaamarthya.m praaptaa.h| ak.sarasa.msthaana.m m.rtyujanaka.m kintvaatmaa jiivanadaayaka.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तेन वयं नूतननियमस्यार्थतो ऽक्षरसंस्थानस्य तन्नहि किन्त्वात्मन एव सेवनसामर्थ्यं प्राप्ताः। अक्षरसंस्थानं मृत्युजनकं किन्त्वात्मा जीवनदायकः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তেন ৱযং নূতননিযমস্যাৰ্থতো ঽক্ষৰসংস্থানস্য তন্নহি কিন্ত্ৱাত্মন এৱ সেৱনসামৰ্থ্যং প্ৰাপ্তাঃ| অক্ষৰসংস্থানং মৃত্যুজনকং কিন্ত্ৱাত্মা জীৱনদাযকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তেন ৱযং নূতননিযমস্যার্থতো ঽক্ষরসংস্থানস্য তন্নহি কিন্ত্ৱাত্মন এৱ সেৱনসামর্থ্যং প্রাপ্তাঃ| অক্ষরসংস্থানং মৃত্যুজনকং কিন্ত্ৱাত্মা জীৱনদাযকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တေန ဝယံ နူတနနိယမသျာရ္ထတော 'က္ၐရသံသ္ထာနသျ တန္နဟိ ကိန္တွာတ္မန ဧဝ သေဝနသာမရ္ထျံ ပြာပ္တား၊ အက္ၐရသံသ္ထာနံ မၖတျုဇနကံ ကိန္တွာတ္မာ ဇီဝနဒါယကး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tEna vayaM nUtananiyamasyArthatO 'kSarasaMsthAnasya tannahi kintvAtmana Eva sEvanasAmarthyaM prAptAH| akSarasaMsthAnaM mRtyujanakaM kintvAtmA jIvanadAyakaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 3:6
45 अन्तरसन्दर्भाः  

tadaanii.m sa kathitavaan, nijabhaa.n.daagaaraat naviinapuraatanaani vastuuni nirgamayati yo g.rhastha.h sa iva svargaraajyamadhi "sik.sitaa.h svarva upade.s.taara.h|


yasmaadaneke.saa.m paapamar.sa.naaya paatita.m yanmannuutnaniyamaruupa"so.nita.m tadetat|


apara.m sa taanavaadiid bahuunaa.m nimitta.m paatita.m mama naviinaniyamaruupa.m "so.nitametat|


atha bhojanaante taad.r"sa.m paatra.m g.rhiitvaavadat, yu.smatk.rte paatita.m yanmama rakta.m tena nir.niitanavaniyamaruupa.m paanapaatramida.m|


vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya.m ya.m icchati ta.m ta.m sajiiva.m karoti|


aatmaiva jiivanadaayaka.h vapu rni.sphala.m yu.smabhyamaha.m yaani vacaa.msi kathayaami taanyaatmaa jiivana nca|


apara.m ye.saa.m madhye yii"sunaa khrii.s.tena yuuyamapyaahuutaaste .anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi.no yathaa bhavanti


ataeva vyavasthaanuruupai.h karmmabhi.h ka"scidapi praa.nii"svarasya saak.saat sapu.nyiik.rto bhavitu.m na "sak.syati yato vyavasthayaa paapaj naanamaatra.m jaayate|


adhikantu vyavasthaa kopa.m janayati yato .avidyamaanaayaa.m vyavasthaayaam aaj naala"nghana.m na sambhavati|


yo nirjiivaan sajiivaan avidyamaanaani vastuuni ca vidyamaanaani karoti ibraahiimo vi"svaasabhuumestasye"svarasya saak.saat so.asmaaka.m sarvve.saam aadipuru.sa aaste, yathaa likhita.m vidyate, aha.m tvaa.m bahujaatiinaam aadipuru.sa.m k.rtvaa niyuktavaan|


kintu tadaa yasyaa vyavasthaayaa va"se aasmahi saamprata.m taa.m prati m.rtatvaad vaya.m tasyaa adhiinatvaat muktaa iti hetorii"svaro.asmaabhi.h puraatanalikhitaanusaaraat na sevitavya.h kintu naviinasvabhaavenaiva sevitavya.h


jiivanadaayakasyaatmano vyavasthaa khrii.s.tayii"sunaa paapamara.nayo rvyavasthaato maamamocayat|


puna"sca bhejanaat para.m tathaiva ka.msam aadaaya tenokta.m ka.mso.aya.m mama "so.nitena sthaapito nuutananiyama.h; yativaara.m yu.smaabhiretat piiyate tativaara.m mama smara.naartha.m piiyataa.m|


kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|


tatra likhitamaaste yathaa, aadipuru.sa aadam jiivatpraa.nii babhuuva, kintvantima aadam (khrii.s.to) jiivanadaayaka aatmaa babhuuva|


ii"svarasya prasaadaat mayaa yat pada.m labdha.m tasmaat j naaninaa g.rhakaari.neva mayaa bhittimuula.m sthaapita.m tadupari caanyena niciiyate| kintu yena yanniciiyate tat tena vivicyataa.m|


paula.h ka.h? aapallo rvaa ka.h? tau paricaarakamaatrau tayorekaikasmai ca prabhu ryaad.rk phalamadadaat tadvat tayordvaaraa yuuya.m vi"svaasino jaataa.h|


te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|


te.saa.m manaa.msi ka.thiniibhuutaani yataste.saa.m pa.thanasamaye sa puraatano niyamastenaavara.nenaadyaapi pracchannasti.s.thati|


yato .asmaabhi.h sevita.m khrii.s.tasya patra.m yuuyapeva, tacca na masyaa kintvamarasye"svarasyaatmanaa likhita.m paa.saa.napatre.su tannahi kintu kravyamaye.su h.rtpatre.su likhitamiti suspa.s.ta.m|


ak.sarai rvilikhitapaa.saa.naruupi.nii yaa m.rtyo.h sevaa saa yadiid.rk tejasvinii jaataa yattasyaacirasthaayinastejasa.h kaara.naat muusaso mukham israayeliiyalokai.h sa.mdra.s.tu.m naa"sakyata,


da.n.dajanikaa sevaa yadi tejoyuktaa bhavet tarhi pu.nyajanikaa sevaa tato.adhika.m bahutejoyuktaa bhavi.syati|


tarhi vyavasthaa kim ii"svarasya pratij naanaa.m viruddhaa? tanna bhavatu| yasmaad yadi saa vyavasthaa jiivanadaanesamarthaabhavi.syat tarhi vyavasthayaiva pu.nyalaabho.abhavi.syat|


puraa yuuyam aparaadhai.h paapai"sca m.rtaa.h santastaanyaacaranta ihalokasya sa.msaaraanusaare.naakaa"saraajyasyaadhipatim


tasya svapremno baahulyaad aparaadhai rm.rtaanapyasmaan khrii.s.tena saha jiivitavaan yato.anugrahaad yuuya.m paritraa.na.m praaptaa.h|


tadvaaraa khrii.s.tena bhinnajaatiiyaa anyai.h saarddham ekaadhikaaraa eka"sariiraa ekasyaa.h pratij naayaa a.m"sina"sca bhavi.syantiiti|


etaani vaakyaani yadi tva.m bhraat.rn j naapayestarhi yii"sukhrii.s.tasyottam.h paricaarako bhavi.syasi yo vi"svaaso hitopade"sa"sca tvayaa g.rhiitastadiiyavaakyairaapyaayi.syase ca|


tasya gho.sayitaa duuta"scaanyajaatiiyaanaa.m "sik.saka"scaaha.m niyukto.asmi|


nuutananiyamasya madhyastho yii"su.h, apara.m haabilo raktaat "sreya.h pracaaraka.m prok.sa.nasya rakta ncaite.saa.m sannidhau yuuyam aagataa.h|


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


"parame"sa ida.m "sepe na ca tasmaannivartsyate| tva.m malkii.sedaka.h "sre.nyaa.m yaajako.asi sadaatana.h|"


anena ta.m niyama.m nuutana.m gaditvaa sa prathama.m niyama.m puraataniik.rtavaan; yacca puraatana.m jiir.naa nca jaata.m tasya lopo nika.to .abhavat|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


aadito ya aasiid yasya vaag asmaabhira"sraavi ya nca vaya.m svanetrai rd.r.s.tavanto ya nca viik.sitavanta.h svakarai.h sp.r.s.tavanta"sca ta.m jiivanavaada.m vaya.m j naapayaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्