Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 3:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 vaya.m nijagu.nena kimapi kalpayitu.m samarthaa iti nahi kintvii"svaraadasmaaka.m saamarthya.m jaayate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 वयं निजगुणेन किमपि कल्पयितुं समर्था इति नहि किन्त्वीश्वरादस्माकं सामर्थ्यं जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱযং নিজগুণেন কিমপি কল্পযিতুং সমৰ্থা ইতি নহি কিন্ত্ৱীশ্ৱৰাদস্মাকং সামৰ্থ্যং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱযং নিজগুণেন কিমপি কল্পযিতুং সমর্থা ইতি নহি কিন্ত্ৱীশ্ৱরাদস্মাকং সামর্থ্যং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝယံ နိဇဂုဏေန ကိမပိ ကလ္ပယိတုံ သမရ္ထာ ဣတိ နဟိ ကိန္တွီၑွရာဒသ္မာကံ သာမရ္ထျံ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vayaM nijaguNEna kimapi kalpayituM samarthA iti nahi kintvIzvarAdasmAkaM sAmarthyaM jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 3:5
19 अन्तरसन्दर्भाः  

vipak.saa yasmaat kimapyuttaram aapatti nca karttu.m na "sak.syanti taad.r"sa.m vaakpa.tutva.m j naana nca yu.smabhya.m daasyaami|


apara nca pa"syata pitraa yat pratij naata.m tat pre.sayi.syaami, ataeva yaavatkaala.m yuuya.m svargiiyaa.m "sakti.m na praapsyatha taavatkaala.m yiruu"saalamnagare ti.s.thata|


aha.m draak.saalataasvaruupo yuuya nca "saakhaasvaruupo.h; yo jano mayi ti.s.thati yatra caaha.m ti.s.thaami, sa pracuuraphalai.h phalavaan bhavati, kintu maa.m vinaa yuuya.m kimapi karttu.m na "saknutha|


bhinnade"sina aaj naagraahi.na.h karttu.m khrii.s.to vaakyena kriyayaa ca, aa"scaryyalak.sa.nai"scitrakriyaabhi.h pavitrasyaatmana.h prabhaavena ca yaani karmmaa.ni mayaa saadhitavaan,


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


ii"svarasya prasaadaat mayaa yat pada.m labdha.m tasmaat j naaninaa g.rhakaari.neva mayaa bhittimuula.m sthaapita.m tadupari caanyena niciiyate| kintu yena yanniciiyate tat tena vivicyataa.m|


aha.m ropitavaan aapallo"sca ni.siktavaan ii"svara"scaavarddhayat|


tata.h sa maamuktavaan mamaanugrahastava sarvvasaadhaka.h, yato daurbbalyaat mama "sakti.h puur.nataa.m gacchatiiti| ata.h khrii.s.tasya "sakti ryanmaam aa"srayati tadartha.m svadaurbbalyena mama "slaaghana.m sukhada.m|


vayam eke.saa.m m.rtyave m.rtyugandhaa apare.saa nca jiivanaaya jiivanagandhaa bhavaama.h, kintvetaad.r"sakarmmasaadhane ka.h samartho.asti?


apara.m tad dhanam asmaabhi rm.r.nmaye.su bhaajane.su dhaaryyate yata.h saadbhutaa "sakti rnaasmaaka.m kintvii"svarasyaiveti j naatavya.m|


yata ii"svara eva svakiiyaanurodhaad yu.smanmadhye manaskaamanaa.m karmmasiddhi nca vidadhaati|


mama "saktidaayakena khrii.s.tena sarvvameva mayaa "sakya.m bhavati|


apara.m bahubhi.h saak.sibhi.h pramaa.niik.rtaa.m yaa.m "sik.saa.m "srutavaanasi taa.m vi"svaasye.su parasmai "sik.saadaane nipu.ne.su ca loke.su samarpaya|


yat ki ncid uttama.m daana.m puur.no vara"sca tat sarvvam uurddhvaad arthato yasmin da"saantara.m parivarttanajaatacchaayaa vaa naasti tasmaad diiptyaakaraat pituravarohati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्