Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 asmaabhiranaakhyaapito.apara.h ka"scid yii"su ryadi kenacid aagantukenaakhyaapyate yu.smaabhi.h praagalabdha aatmaa vaa yadi labhyate praagag.rhiita.h susa.mvaado vaa yadi g.rhyate tarhi manye yuuya.m samyak sahi.syadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अस्माभिरनाख्यापितोऽपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অস্মাভিৰনাখ্যাপিতোঽপৰঃ কশ্চিদ্ যীশু ৰ্যদি কেনচিদ্ আগন্তুকেনাখ্যাপ্যতে যুষ্মাভিঃ প্ৰাগলব্ধ আত্মা ৱা যদি লভ্যতে প্ৰাগগৃহীতঃ সুসংৱাদো ৱা যদি গৃহ্যতে তৰ্হি মন্যে যূযং সম্যক্ সহিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অস্মাভিরনাখ্যাপিতোঽপরঃ কশ্চিদ্ যীশু র্যদি কেনচিদ্ আগন্তুকেনাখ্যাপ্যতে যুষ্মাভিঃ প্রাগলব্ধ আত্মা ৱা যদি লভ্যতে প্রাগগৃহীতঃ সুসংৱাদো ৱা যদি গৃহ্যতে তর্হি মন্যে যূযং সম্যক্ সহিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အသ္မာဘိရနာချာပိတော'ပရး ကၑ္စိဒ် ယီၑု ရျဒိ ကေနစိဒ် အာဂန္တုကေနာချာပျတေ ယုၐ္မာဘိး ပြာဂလဗ္ဓ အာတ္မာ ဝါ ယဒိ လဘျတေ ပြာဂဂၖဟီတး သုသံဝါဒေါ ဝါ ယဒိ ဂၖဟျတေ တရှိ မနျေ ယူယံ သမျက် သဟိၐျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 asmAbhiranAkhyApitO'paraH kazcid yIzu ryadi kEnacid AgantukEnAkhyApyatE yuSmAbhiH prAgalabdha AtmA vA yadi labhyatE prAgagRhItaH susaMvAdO vA yadi gRhyatE tarhi manyE yUyaM samyak sahiSyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:4
12 अन्तरसन्दर्भाः  

anya ncaakathayat yuuya.m svaparamparaagatavaakyasya rak.saartha.m spa.s.taruupe.na ii"svaraaj naa.m lopayatha|


tadbhinnaadaparaat kasmaadapi paritraa.na.m bhavitu.m na "saknoti, yena traa.na.m praapyeta bhuuma.n.dalasyalokaanaa.m madhye taad.r"sa.m kimapi naama naasti|


yuuya.m punarapi bhayajanaka.m daasyabhaava.m na praaptaa.h kintu yena bhaavene"svara.m pita.h pitariti procya sambodhayatha taad.r"sa.m dattakaputratvabhaavam praapnuta|


yato yii"sukhrii.s.taruupa.m yad bhittimuula.m sthaapita.m tadanyat kimapi bhittimuula.m sthaapayitu.m kenaapi na "sakyate|


yuuya.m mamaaj naanataa.m k.sa.na.m yaavat so.dhum arhatha, ata.h saa yu.smaabhi.h sahyataa.m|


apara nca khrii.s.tasya susa.mvaadagho.sa.naartha.m mayi troyaanagaramaagate prabho.h karmma.ne ca madartha.m dvaare mukte


aha.m yu.smatta.h kathaamekaa.m jij naase yuuyam aatmaana.m kenaalabhadhva.m? vyavasthaapaalanena ki.m vaa vi"svaasavaakyasya "srava.nena?


maakidaniyaade"se mama gamanakaale tvam iphi.sanagare ti.s.than itara"sik.saa na grahiitavyaa, anante.suupaakhyaane.su va.m"saavali.su ca yu.smaabhi rmano na nive"sitavyam


yata eko.advitiiya ii"svaro vidyate ki nce"svare maanave.su caiko .advitiiyo madhyastha.h


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्