Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 10:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 svapra"sa.msakaanaa.m ke.saa ncinmadhye svaan ga.nayitu.m tai.h svaan upamaatu.m vaa vaya.m pragalbhaa na bhavaama.h, yataste svaparimaa.nena svaan parimimate svai"sca svaan upamibhate tasmaat nirbbodhaa bhavanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 स्वप्रशंसकानां केषाञ्चिन्मध्ये स्वान् गणयितुं तैः स्वान् उपमातुं वा वयं प्रगल्भा न भवामः, यतस्ते स्वपरिमाणेन स्वान् परिमिमते स्वैश्च स्वान् उपमिभते तस्मात् निर्ब्बोधा भवन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 স্ৱপ্ৰশংসকানাং কেষাঞ্চিন্মধ্যে স্ৱান্ গণযিতুং তৈঃ স্ৱান্ উপমাতুং ৱা ৱযং প্ৰগল্ভা ন ভৱামঃ, যতস্তে স্ৱপৰিমাণেন স্ৱান্ পৰিমিমতে স্ৱৈশ্চ স্ৱান্ উপমিভতে তস্মাৎ নিৰ্ব্বোধা ভৱন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 স্ৱপ্রশংসকানাং কেষাঞ্চিন্মধ্যে স্ৱান্ গণযিতুং তৈঃ স্ৱান্ উপমাতুং ৱা ৱযং প্রগল্ভা ন ভৱামঃ, যতস্তে স্ৱপরিমাণেন স্ৱান্ পরিমিমতে স্ৱৈশ্চ স্ৱান্ উপমিভতে তস্মাৎ নির্ব্বোধা ভৱন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 သွပြၑံသကာနာံ ကေၐာဉ္စိန္မဓျေ သွာန် ဂဏယိတုံ တဲး သွာန် ဥပမာတုံ ဝါ ဝယံ ပြဂလ္ဘာ န ဘဝါမး, ယတသ္တေ သွပရိမာဏေန သွာန် ပရိမိမတေ သွဲၑ္စ သွာန် ဥပမိဘတေ တသ္မာတ် နိရ္ဗ္ဗောဓာ ဘဝန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 svaprazaMsakAnAM kESAnjcinmadhyE svAn gaNayituM taiH svAn upamAtuM vA vayaM pragalbhA na bhavAmaH, yatastE svaparimANEna svAn parimimatE svaizca svAn upamibhatE tasmAt nirbbOdhA bhavanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:12
10 अन्तरसन्दर्भाः  

tato.asau phiruu"syekapaar"sve ti.s.than he ii"svara ahamanyalokavat lo.thayitaanyaayii paaradaarika"sca na bhavaami asya karasa ncaayinastulya"sca na, tasmaattvaa.m dhanya.m vadaami|


bhinnade"sina aaj naagraahi.na.h karttu.m khrii.s.to vaakyena kriyayaa ca, aa"scaryyalak.sa.nai"scitrakriyaabhi.h pavitrasyaatmana.h prabhaavena ca yaani karmmaa.ni mayaa saadhitavaan,


kintu parok.se patrai rbhaa.samaa.naa vaya.m yaad.r"saa.h prakaa"saamahe pratyak.se karmma kurvvanto.api taad.r"saa eva prakaa"si.syaamahe tat taad.r"sena vaacaalena j naayataa.m|


svena ya.h pra"sa.msyate sa pariik.sito nahi kintu prabhunaa ya.h pra"sa.msyate sa eva pariik.sita.h|


vaya.m kim aatmapra"sa.msana.m punaraarabhaamahe? yu.smaan prati yu.smatto vaa pare.saa.m ke.saa ncid ivaasmaakamapi ki.m pra"sa.msaapatre.su prayojanam aaste?


anena vaya.m yu.smaaka.m sannidhau puna.h svaan pra"sa.msaama iti nahi kintu ye mano vinaa mukhai.h "slaaghante tebhya.h pratyuttaradaanaaya yuuya.m yathaasmaabhi.h "slaaghitu.m "saknutha taad.r"sam upaaya.m yu.smabhya.m vitaraama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्