Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya.h sarvvebhya.h pavitralokebhya"sca patra.m likhata.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तिमथिर्भ्राता च द्वावेतौ करिन्थनगरस्थायै ईश्वरीयसमितय आखायादेशस्थेभ्यः सर्व्वेभ्यः पवित्रलोकेभ्यश्च पत्रं लिखतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ঈশ্ৱৰস্যেচ্ছযা যীশুখ্ৰীষ্টস্য প্ৰেৰিতঃ পৌলস্তিমথিৰ্ভ্ৰাতা চ দ্ৱাৱেতৌ কৰিন্থনগৰস্থাযৈ ঈশ্ৱৰীযসমিতয আখাযাদেশস্থেভ্যঃ সৰ্ৱ্ৱেভ্যঃ পৱিত্ৰলোকেভ্যশ্চ পত্ৰং লিখতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ঈশ্ৱরস্যেচ্ছযা যীশুখ্রীষ্টস্য প্রেরিতঃ পৌলস্তিমথির্ভ্রাতা চ দ্ৱাৱেতৌ করিন্থনগরস্থাযৈ ঈশ্ৱরীযসমিতয আখাযাদেশস্থেভ্যঃ সর্ৱ্ৱেভ্যঃ পৱিত্রলোকেভ্যশ্চ পত্রং লিখতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဤၑွရသျေစ္ဆယာ ယီၑုခြီၐ္ဋသျ ပြေရိတး ပေါ်လသ္တိမထိရ္ဘြာတာ စ ဒွါဝေတော် ကရိန္ထနဂရသ္ထာယဲ ဤၑွရီယသမိတယ အာခါယာဒေၑသ္ထေဘျး သရွွေဘျး ပဝိတြလောကေဘျၑ္စ ပတြံ လိခတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:1
31 अन्तरसन्दर्भाः  

paulo darbbiilustraanagarayorupasthitobhavat tatra tiimathiyanaamaa "si.sya eka aasiit; sa vi"svaasinyaa yihuudiiyaayaa yo.sito garbbhajaata.h kintu tasya pitaanyade"siiyaloka.h|


yato yiruu"saalamasthapavitralokaanaa.m madhye ye daridraa arthavi"sraa.nanena taanupakarttu.m maakidaniyaade"siiyaa aakhaayaade"siiyaa"sca lokaa aicchan|


mama sahakaarii tiimathiyo mama j naatayo luukiyo yaason sosipaatra"sceme yu.smaan namaskurvvante|


apara nca tayo rg.rhe sthitaan dharmmasamaajalokaan mama namaskaara.m j naapayadhva.m| tadvat aa"siyaade"se khrii.s.tasya pak.se prathamajaataphalasvaruupo ya ipenitanaamaa mama priyabandhustamapi mama namaskaara.m j naapayadhva.m|


yihuudiiyaanaa.m bhinnajaatiiyaanaam ii"svarasya samaajasya vaa vighnajanakai ryu.smaabhi rna bhavitavya.m|


timathi ryadi yu.smaaka.m samiipam aagacchet tarhi yena nirbhaya.m yu.smanmadhye vartteta tatra yu.smaabhi rmano nidhiiyataa.m yasmaad aha.m yaad.rk so.api taad.rk prabho.h karmma.ne yatate|


he bhraatara.h, aha.m yu.smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa.h, pavitralokaanaa.m paricaryyaayai ca ta aatmano nyavedayan iti yu.smaabhi rj naayate|


khrii.s.ta.m yii"sum aa"sritaan yu.smaan prati mama prema ti.s.thatu| iti||


yuuya ncaiva.mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya.m prak.saalitaa.h paavitaa.h sapu.nyiik.rtaa"sca|


mayaa silvaanena timathinaa ce"svarasya putro yo yii"sukhrii.s.to yu.smanmadhye gho.sita.h sa tena sviik.rta.h punarasviik.rta"sca tannahi kintu sa tasya sviikaarasvaruupaeva|


apara.m yu.smaasu karu.naa.m kurvvan aham etaavatkaala.m yaavat karinthanagara.m na gatavaan iti satyametasmin ii"svara.m saak.si.na.m k.rtvaa mayaa svapraa.naanaa.m "sapatha.h kriyate|


khrii.s.tasya satyataa yadi mayi ti.s.thati tarhi mamai.saa "slaaghaa nikhilaakhaayaade"se kenaapi na rotsyate|


yata aakhaayaade"sasthaa lokaa gatavar.sam aarabhya tatkaaryya udyataa.h santiiti vaakyenaaha.m maakidaniiyalokaanaa.m samiipe yu.smaaka.m yaam icchukataamadhi "slaaghe taam avagato.asmi yu.smaaka.m tasmaad utsaahaaccaapare.saa.m bahuunaam udyogo jaata.h|


manu.syebhyo nahi manu.syairapi nahi kintu yii"sukhrii.s.tena m.rtaga.namadhyaat tasyotthaapayitraa pitre"svare.na ca prerito yo.aha.m paula.h so.aha.m


khrii.s.te yii"sau vi"svasanaat sarvve yuuyam ii"svarasya santaanaa jaataa.h|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paula iphi.sanagarasthaan pavitraan khrii.s.tayii"sau vi"svaasino lokaan prati patra.m likhati|


paulatiimathinaamaanau yii"sukhrii.s.tasya daasau philipinagarasthaan khrii.s.tayii"so.h sarvvaan pavitralokaan samiteradhyak.saan paricaarakaa.m"sca prati patra.m likhata.h|


paula.h silvaanastiimathiya"sca piturii"svarasya prabho ryii"sukhrii.s.tasya caa"sraya.m praaptaa thi.salaniikiiyasamiti.m prati patra.m likhanti| asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaan pratyanugraha.m "saanti nca kriyaastaa.m|


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


paula.h silvaanastiimathiya"scetinaamaano vayam asmadiiyataatam ii"svara.m prabhu.m yii"sukhrii.s.ta ncaa"sritaa.m thi.salaniikinaa.m samiti.m prati patra.m likhaama.h|


asmaaka.m traa.nakartturii"svarasyaasmaaka.m pratyaa"saabhuume.h prabho ryii"sukhrii.s.tasya caaj naanusaarato yii"sukhrii.s.tasya prerita.h paula.h svakiiya.m satya.m dharmmaputra.m tiimathiya.m prati patra.m likhati|


khrii.s.tena yii"sunaa yaa jiivanasya pratij naa taamadhii"svarasyecchayaa yii"so.h khrii.s.tasyaika.h prerita.h paulo.aha.m svakiiya.m priya.m dharmmaputra.m tiimathiya.m prati patra.m likhaami|


anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana.m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha.m


khrii.s.tasya yii"so rbandidaasa.h paulastiithiyanaamaa bhraataa ca priya.m sahakaari.na.m philiimona.m


asmaaka.m bhraataa tiimathiyo mukto.abhavad iti jaaniita, sa ca yadi tvarayaa samaagacchati tarhi tena saarddha.mm aha.m yu.smaan saak.saat kari.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्