Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 apara.m satyavidhavaa.h sammanyasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं सत्यविधवाः सम्मन्यस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং সত্যৱিধৱাঃ সম্মন্যস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং সত্যৱিধৱাঃ সম্মন্যস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ သတျဝိဓဝါး သမ္မနျသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM satyavidhavAH sammanyasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:3
28 अन्तरसन्दर्भाः  

sa nijapitarau puna rna sa.mma.msyate| ittha.m yuuya.m paramparaagatena sve.saamaacaare.ne"svariiyaaj naa.m lumpatha|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


mandire sthitvaa praarthanopavaasairdivaani"sam ii"svaram asevata saapi strii tasmin samaye mandiramaagatya


te.su tannagarasya dvaarasannidhi.m praapte.su kiyanto lokaa eka.m m.rtamanuja.m vahanto nagarasya bahiryaanti, sa tanmaaturekaputrastanmaataa ca vidhavaa; tayaa saarddha.m tannagariiyaa bahavo lokaa aasan|


apara nca yii"su.h svasya samiipa.m tam aagacchanta.m d.r.s.tvaa vyaah.rtavaan, pa"syaaya.m ni.skapa.ta.h satya israayelloka.h|


tasmin samaye "si.syaa.naa.m baahulyaat praatyahikadaanasya vi"sraa.nanai rbhinnade"siiyaanaa.m vidhavaastriiga.na upek.site sati ibriiyalokai.h sahaanyade"siiyaanaa.m vivaada upaati.s.that|


tasmaat pitara utthaaya taabhyaa.m saarddham aagacchat, tatra tasmin upasthita uparisthaprako.s.tha.m samaaniite ca vidhavaa.h svaabhi.h saha sthitikaale darkkayaa k.rtaani yaanyuttariiyaa.ni paridheyaani ca taani sarvvaa.ni ta.m dar"sayitvaa rudatya"scatas.r.su dik.svati.s.than|


tata.h pitarastasyaa.h karau dh.rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te.saa.m nika.te sajiivaa.m taa.m samaarpayat|


vaya.m khrii.s.tasya preritaa iva gauravaanvitaa bhavitum a"sak.syaama kintu yu.smatta.h parasmaad vaa kasmaadapi maanavaad gaurava.m na lipsamaanaa yu.smanmadhye m.rdubhaavaa bhuutvaavarttaamahi|


v.rddhaa.h striya"sca maat.rniva yuvatii"sca puur.na"sucitvena bhaginiiriva vinayasva|


kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|


sarvvaan samaadriyadhva.m bhraat.rvarge priiyadhvam ii"svaraad bibhiita bhuupaala.m sammanyadhva.m|


he puru.saa.h, yuuya.m j naanato durbbalatarabhaajanairiva yo.sidbhi.h sahavaasa.m kuruta, ekasya jiivanavarasya sahabhaaginiibhyataabhya.h samaadara.m vitarata ca na ced yu.smaaka.m praarthanaanaa.m baadhaa jani.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्