Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 tathaiva satkarmmaa.nyapi prakaa"sante tadanyathaa sati pracchannaani sthaatu.m na "saknuvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तथैव सत्कर्म्माण्यपि प्रकाशन्ते तदन्यथा सति प्रच्छन्नानि स्थातुं न शक्नुवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তথৈৱ সৎকৰ্ম্মাণ্যপি প্ৰকাশন্তে তদন্যথা সতি প্ৰচ্ছন্নানি স্থাতুং ন শক্নুৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তথৈৱ সৎকর্ম্মাণ্যপি প্রকাশন্তে তদন্যথা সতি প্রচ্ছন্নানি স্থাতুং ন শক্নুৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တထဲဝ သတ္ကရ္မ္မာဏျပိ ပြကာၑန္တေ တဒနျထာ သတိ ပြစ္ဆန္နာနိ သ္ထာတုံ န ၑက္နုဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tathaiva satkarmmANyapi prakAzantE tadanyathA sati pracchannAni sthAtuM na zaknuvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:25
13 अन्तरसन्दर्भाः  

yena maanavaa yu.smaaka.m satkarmmaa.ni vilokya yu.smaaka.m svargastha.m pitara.m dhanya.m vadanti, te.saa.m samak.sa.m yu.smaaka.m diiptistaad.rk prakaa"sataam|


pradiipa.m prajvaalya dro.nasyaadha.h kutraapi guptasthaane vaa kopi na sthaapayati kintu g.rhaprave"sibhyo diipti.m daata.m diipaadhaaroparyyeva sthaapayati|


tataste pratyavadan kar.niiliyanaamaa "suddhasattva ii"svaraparaaya.no yihuudiiyade"sasthaanaa.m sarvve.saa.m sannidhau sukhyaatyaapanna eka.h senaapati rnijag.rha.m tvaamaahuuya netu.m tvatta.h kathaa "srotu nca pavitraduutena samaadi.s.ta.h|


tannagaranivaasinaa.m sarvve.saa.m yihuudiiyaanaa.m maanyo vyavasthaanusaare.na bhakta"sca hanaaniiyanaamaa maanava eko


apara nca bhik.saadaanaadi.su naanakriyaasu nitya.m prav.rttaa yaa yaaphonagaranivaasinii .taabithaanaamaa "si.syaa yaa.m darkkaa.m arthaad hari.niimayuktvaa aahvayan saa naarii


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


yacca nindaayaa.m "sayataanasya jaale ca na patet tadartha.m tena bahi.hsthalokaanaamapi madhye sukhyaatiyuktena bhavitavya.m|


apara.m svargaat mayaa saha sambhaa.samaa.na eko ravo mayaa"sraavi tenokta.m tva.m likha, idaaniimaarabhya ye prabhau mriyante te m.rtaa dhanyaa iti; aatmaa bhaa.sate satya.m sva"sramebhyastai rviraama.h praaptavya.h te.saa.m karmmaa.ni ca taan anugacchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्