Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 apara.m vi"svaasinyaa vi"svaasino vaa kasyaapi parivaaraa.naa.m madhye yadi vidhavaa vidyante tarhi sa taa.h pratipaalayatu tasmaat samitau bhaare .anaaropite satyavidhavaanaa.m pratipaalana.m karttu.m tayaa "sakyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं विश्वासिन्या विश्वासिनो वा कस्यापि परिवाराणां मध्ये यदि विधवा विद्यन्ते तर्हि स ताः प्रतिपालयतु तस्मात् समितौ भारे ऽनारोपिते सत्यविधवानां प्रतिपालनं कर्त्तुं तया शक्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং ৱিশ্ৱাসিন্যা ৱিশ্ৱাসিনো ৱা কস্যাপি পৰিৱাৰাণাং মধ্যে যদি ৱিধৱা ৱিদ্যন্তে তৰ্হি স তাঃ প্ৰতিপালযতু তস্মাৎ সমিতৌ ভাৰে ঽনাৰোপিতে সত্যৱিধৱানাং প্ৰতিপালনং কৰ্ত্তুং তযা শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং ৱিশ্ৱাসিন্যা ৱিশ্ৱাসিনো ৱা কস্যাপি পরিৱারাণাং মধ্যে যদি ৱিধৱা ৱিদ্যন্তে তর্হি স তাঃ প্রতিপালযতু তস্মাৎ সমিতৌ ভারে ঽনারোপিতে সত্যৱিধৱানাং প্রতিপালনং কর্ত্তুং তযা শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ ဝိၑွာသိနျာ ဝိၑွာသိနော ဝါ ကသျာပိ ပရိဝါရာဏာံ မဓျေ ယဒိ ဝိဓဝါ ဝိဒျန္တေ တရှိ သ တား ပြတိပါလယတု တသ္မာတ် သမိတော် ဘာရေ 'နာရောပိတေ သတျဝိဓဝါနာံ ပြတိပါလနံ ကရ္တ္တုံ တယာ ၑကျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM vizvAsinyA vizvAsinO vA kasyApi parivArANAM madhyE yadi vidhavA vidyantE tarhi sa tAH pratipAlayatu tasmAt samitau bhArE 'nArOpitE satyavidhavAnAM pratipAlanaM karttuM tayA zakyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:16
4 अन्तरसन्दर्भाः  

saa yat "si"supo.sa.nenaatithisevanena pavitralokaanaa.m cara.naprak.saalanena kli.s.taanaam upakaare.na sarvvavidhasatkarmmaacara.nena ca satkarmmakara.naat sukhyaatipraaptaa bhavet tadapyaava"syaka.m|


yadi ka"scit svajaatiiyaan lokaan vi"se.sata.h sviiyaparijanaan na paalayati tarhi sa vi"svaasaad bhra.s.to .apyadhama"sca bhavati|


vidhavaavarge yasyaa ga.nanaa bhavati tayaa .sa.s.tivatsarebhyo nyuunavayaskayaa na bhavitavya.m; apara.m puurvvam ekasvaamikaa bhuutvaa


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्