Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 ete.su mano nive"saya, ete.su varttasva, ittha nca sarvvavi.saye tava gu.nav.rddhi.h prakaa"sataa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 एतेषु मनो निवेशय, एतेषु वर्त्तस्व, इत्थञ्च सर्व्वविषये तव गुणवृद्धिः प्रकाशतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 এতেষু মনো নিৱেশয, এতেষু ৱৰ্ত্তস্ৱ, ইত্থঞ্চ সৰ্ৱ্ৱৱিষযে তৱ গুণৱৃদ্ধিঃ প্ৰকাশতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 এতেষু মনো নিৱেশয, এতেষু ৱর্ত্তস্ৱ, ইত্থঞ্চ সর্ৱ্ৱৱিষযে তৱ গুণৱৃদ্ধিঃ প্রকাশতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဧတေၐု မနော နိဝေၑယ, ဧတေၐု ဝရ္တ္တသွ, ဣတ္ထဉ္စ သရွွဝိၐယေ တဝ ဂုဏဝၖဒ္ဓိး ပြကာၑတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 EtESu manO nivEzaya, EtESu varttasva, itthanjca sarvvaviSayE tava guNavRddhiH prakAzatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:15
26 अन्तरसन्दर्भाः  

yena maanavaa yu.smaaka.m satkarmmaa.ni vilokya yu.smaaka.m svargastha.m pitara.m dhanya.m vadanti, te.saa.m samak.sa.m yu.smaaka.m diiptistaad.rk prakaa"sataam|


kintu vaya.m praarthanaayaa.m kathaapracaarakarmma.ni ca nityaprav.rttaa.h sthaasyaama.h|


he bhraatara.h, aha.m yu.smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa.h, pavitralokaanaa.m paricaryyaayai ca ta aatmano nyavedayan iti yu.smaabhi rj naayate|


prabhu ryii"su ryenotthaapita.h sa yii"sunaasmaanapyutthaapayi.syati yu.smaabhi.h saarddha.m svasamiipa upasthaapayi.syati ca, vayam etat jaaniima.h|


vaya.m yaad.rk pratyaiQk.saamahi taad.rg ak.rtvaa te.agre prabhave tata.h param ii"svarasyecchayaasmabhyamapi svaan nyavedayan|


praaciinaga.nahastaarpa.nasahitena bhavi.syadvaakyena yaddaana.m tubhya.m vi"sraa.nita.m tavaanta.hsthe tasmin daane "sithilamanaa maa bhava|


svasmin upade"se ca saavadhaano bhuutvaavati.s.thasva tat k.rtvaa tvayaatmaparitraa.na.m "srot.r.naa nca paritraa.na.m saadhayi.syate|


etaani vaakyaani yadi tva.m bhraat.rn j naapayestarhi yii"sukhrii.s.tasyottam.h paricaarako bhavi.syasi yo vi"svaaso hitopade"sa"sca tvayaa g.rhiitastadiiyavaakyairaapyaayi.syase ca|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्