Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 2:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 yata eko.advitiiya ii"svaro vidyate ki nce"svare maanave.su caiko .advitiiyo madhyastha.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यत एकोऽद्वितीय ईश्वरो विद्यते किञ्चेश्वरे मानवेषु चैको ऽद्वितीयो मध्यस्थः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যত একোঽদ্ৱিতীয ঈশ্ৱৰো ৱিদ্যতে কিঞ্চেশ্ৱৰে মানৱেষু চৈকো ঽদ্ৱিতীযো মধ্যস্থঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যত একোঽদ্ৱিতীয ঈশ্ৱরো ৱিদ্যতে কিঞ্চেশ্ৱরে মানৱেষু চৈকো ঽদ্ৱিতীযো মধ্যস্থঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယတ ဧကော'ဒွိတီယ ဤၑွရော ဝိဒျတေ ကိဉ္စေၑွရေ မာနဝေၐု စဲကော 'ဒွိတီယော မဓျသ္ထး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yata EkO'dvitIya IzvarO vidyatE kinjcEzvarE mAnavESu caikO 'dvitIyO madhyasthaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 2:5
28 अन्तरसन्दर्भाः  

ibraahiima.h santaano daayuud tasya santaano yii"sukhrii.s.tastasya puurvvapuru.sava.m"sa"sre.nii|


iti yad vacana.m purvva.m bhavi.syadvaktraa ii"svara.h kathaayaamaasa, tat tadaanii.m siddhamabhavat|


tato daaso.avadat, he prabho bhavata aaj naanusaare.naakriyata tathaapi sthaanamasti|


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


tadbhinnaadaparaat kasmaadapi paritraa.na.m bhavitu.m na "saknoti, yena traa.na.m praapyeta bhuuma.n.dalasyalokaanaa.m madhye taad.r"sa.m kimapi naama naasti|


asmaaka.m sa prabhu ryii"su.h khrii.s.ta.h "saariirikasambandhena daayuudo va.m"sodbhava.h


ityatra yihuudini tadanyaloke ca kopi vi"se.so naasti yasmaad ya.h sarvve.saam advitiiya.h prabhu.h sa nijayaacakaana sarvvaan prati vadaanyo bhavati|


devataabaliprasaadabhak.sa.ne vayamida.m vidmo yat jaganmadhye ko.api devo na vidyate, eka"sce"svaro dvitiiyo naastiiti|


tathaapyasmaakamadvitiiya ii"svara.h sa pitaa yasmaat sarvve.saa.m yadartha ncaasmaaka.m s.r.s.ti rjaataa, asmaaka ncaadvitiiya.h prabhu.h sa yii"su.h khrii.s.to yena sarvvavastuunaa.m yenaasmaakamapi s.r.s.ti.h k.rtaa|


sarvvoparistha.h sarvvavyaapii sarvve.saa.m yu.smaaka.m madhyavarttii caika ii"svara aaste|


apara.m sarvve.saa.m jiivayiturii"svarasya saak.saad ya"sca khrii.s.to yii"su.h pantiiyapiilaatasya samak.sam uttamaa.m pratij naa.m sviik.rtavaan tasya saak.saad aha.m tvaam idam aaj naapayaami|


nuutananiyamasya madhyastho yii"su.h, apara.m haabilo raktaat "sreya.h pracaaraka.m prok.sa.nasya rakta ncaite.saa.m sannidhau yuuyam aagataa.h|


tato heto rye maanavaastene"svarasya sannidhi.m gacchanti taan sa "se.sa.m yaavat paritraatu.m "saknoti yataste.saa.m k.rte praarthanaa.m karttu.m sa satata.m jiivati|


kintvidaaniim asau tasmaat "sre.s.tha.m sevakapada.m praaptavaan yata.h sa "sre.s.thapratij naabhi.h sthaapitasya "sre.s.thaniyamasya madhyastho.abhavat|


sa nuutananiyamasya madhyastho.abhavat tasyaabhipraayo.aya.m yat prathamaniyamala"nghanaruupapaapebhyo m.rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada.h pratij naaphala.m labheran|


he priyabaalakaa.h, yu.smaabhi ryat paapa.m na kriyeta tadartha.m yu.smaan pratyetaani mayaa likhyante| yadi tu kenaapi paapa.m kriyate tarhi pitu.h samiipe .asmaaka.m eka.h sahaayo .arthato dhaarmmiko yii"su.h khrii.s.to vidyate|


te.saa.m sapta diipav.rk.saa.naa.m madhye diirghaparicchadaparihita.h suvar.na"s.r"nkhalena ve.s.titavak.sa"sca manu.syaputraak.rtireko janasti.s.thati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्