Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 2:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 sa sarvve.saa.m maanavaanaa.m paritraa.na.m satyaj naanapraapti ncecchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 स सर्व्वेषां मानवानां परित्राणं सत्यज्ञानप्राप्तिञ्चेच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 স সৰ্ৱ্ৱেষাং মানৱানাং পৰিত্ৰাণং সত্যজ্ঞানপ্ৰাপ্তিঞ্চেচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 স সর্ৱ্ৱেষাং মানৱানাং পরিত্রাণং সত্যজ্ঞানপ্রাপ্তিঞ্চেচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သ သရွွေၐာံ မာနဝါနာံ ပရိတြာဏံ သတျဇ္ဉာနပြာပ္တိဉ္စေစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sa sarvvESAM mAnavAnAM paritrANaM satyajnjAnaprAptinjcEcchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 2:4
32 अन्तरसन्दर्भाः  

ato yuuya.m prayaaya sarvvade"siiyaan "si.syaan k.rtvaa pitu.h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha.m yu.smaan yadyadaadi"sa.m tadapi paalayitu.m taanupaadi"sata|


atha taanaacakhyau yuuya.m sarvvajagad gatvaa sarvvajanaan prati susa.mvaada.m pracaarayata|


upavi.s.taastu taaneva prakaa"sayitumeva hi| k.rtvaa mahaanukampaa.m hi yaameva parame"svara.h|


tadaa prabhu.h puna rdaasaayaakathayat, raajapathaan v.rk.samuulaani ca yaatvaa madiiyag.rhapuura.naartha.m lokaanaagantu.m pravarttaya|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


tava satyakathayaa taan pavitriikuru tava vaakyameva satya.m|


pitaa mahya.m yaavato lokaanadadaat te sarvva eva mamaantikam aagami.syanti ya.h ka"scicca mama sannidhim aayaasyati ta.m kenaapi prakaare.na na duuriikari.syaami|


tannimittam anyade"sinaa.m nika.te prerita.h san aha.m svapadasya mahimaana.m prakaa"sayaami|


yato heto.h sarvvamaanavaanaa.m vi"se.sato vi"svaasinaa.m traataa yo.amara ii"svarastasmin vaya.m vi"svasaama.h|


tathaa k.rte yadii"svara.h satyamatasya j naanaartha.m tebhyo mana.hparivarttanaruupa.m vara.m dadyaat,


nitya.m "sik.sante kintu satyamatasya tattvaj naana.m praaptu.m kadaacit na "saknuvanti taa daasiivad va"siikurvvate ca te taad.r"saa lokaa.h|


anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana.m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha.m


yato hetostraa.naajanaka ii"svarasyaanugraha.h sarvvaan maanavaan pratyuditavaan


satyamatasya j naanapraapte.h para.m yadi vaya.m sva.mcchayaa paapaacaara.m kurmmastarhi paapaanaa.m k.rte .anyat kimapi balidaana.m naava"si.syate


kintu yu.smadanta.hkara.namadhye yadi tikter.syaa vivaadecchaa ca vidyate tarhi satyamatasya viruddha.m na "slaaghadhva.m nacaan.rta.m kathayata|


kecid yathaa vilamba.m manyante tathaa prabhu.h svapratij naayaa.m vilambate tannahi kintu ko.api yanna vina"syet sarvva.m eva mana.hparaavarttana.m gaccheyurityabhila.san so .asmaan prati diirghasahi.s.nutaa.m vidadhaati|


he abhirucite kuriye, tvaa.m tava putraa.m"sca prati praaciino.aha.m patra.m likhaami|


anantaram aakaa"samadhyeno.d.diiyamaano .apara eko duuto mayaa d.r.s.ta.h so .anantakaaliiya.m susa.mvaada.m dhaarayati sa ca susa.mvaada.h sarvvajaatiiyaan sarvvava.m"siiyaan sarvvabhaa.saavaadina.h sarvvade"siiyaa.m"sca p.rthiviinivaasina.h prati tena gho.sitavya.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्