Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 apara.m saa vyavasthaa dhaarmmikasya viruddhaa na bhavati kintvadhaarmmiko .avaadhyo du.s.ta.h paapi.s.tho .apavitro .a"suci.h pit.rhantaa maat.rhantaa narahantaa

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको ऽवाध्यो दुष्टः पापिष्ठो ऽपवित्रो ऽशुचिः पितृहन्ता मातृहन्ता नरहन्ता

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং সা ৱ্যৱস্থা ধাৰ্ম্মিকস্য ৱিৰুদ্ধা ন ভৱতি কিন্ত্ৱধাৰ্ম্মিকো ঽৱাধ্যো দুষ্টঃ পাপিষ্ঠো ঽপৱিত্ৰো ঽশুচিঃ পিতৃহন্তা মাতৃহন্তা নৰহন্তা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং সা ৱ্যৱস্থা ধার্ম্মিকস্য ৱিরুদ্ধা ন ভৱতি কিন্ত্ৱধার্ম্মিকো ঽৱাধ্যো দুষ্টঃ পাপিষ্ঠো ঽপৱিত্রো ঽশুচিঃ পিতৃহন্তা মাতৃহন্তা নরহন্তা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ သာ ဝျဝသ္ထာ ဓာရ္မ္မိကသျ ဝိရုဒ္ဓါ န ဘဝတိ ကိန္တွဓာရ္မ္မိကော 'ဝါဓျော ဒုၐ္ဋး ပါပိၐ္ဌော 'ပဝိတြော 'ၑုစိး ပိတၖဟန္တာ မာတၖဟန္တာ နရဟန္တာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmikO 'vAdhyO duSTaH pApiSThO 'pavitrO 'zuciH pitRhantA mAtRhantA narahantA

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:9
45 अन्तरसन्दर्भाः  

sahaja.h sahaja.m taata.h suta nca m.rtau samarpayi.syati, apatyaagi svasvapitroे rvipak.siibhuuya tau ghaatayi.syanti|


kar.nejapaa apavaadina ii"svaradve.sakaa hi.msakaa aha"nkaari.na aatma"slaaghina.h kukarmmotpaadakaa.h pitroraaj naala"nghakaa


ibraahiim jagato.adhikaarii bhavi.syati yai.saa pratij naa ta.m tasya va.m"sa nca prati puurvvam akriyata saa vyavasthaamuulikaa nahi kintu vi"svaasajanyapu.nyamuulikaa|


adhikantu vyavasthaagamanaad aparaadhasya baahulya.m jaata.m kintu yatra paapasya baahulya.m tatraiva tasmaad anugrahasya baahulyam abhavat|


yu.smaakam upari paapasyaadhipatya.m puna rna bhavi.syati, yasmaad yuuya.m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavata|


tarhi vyavasthaa kimbhuutaa? pratij naa yasmai prati"srutaa tasya santaanasyaagamana.m yaavad vyabhicaaranivaara.naartha.m vyavasthaapi dattaa, saa ca duutairaaj naapitaa madhyasthasya kare samarpitaa ca|


yuuya.m yadyaatmanaa viniiyadhve tarhi vyavasthaayaa adhiinaa na bhavatha|


paarthakyam iir.syaa vadho mattatva.m lampa.tatvamityaadiini spa.s.tatvena "saariirikabhaavasya karmmaa.ni santi| puurvva.m yadvat mayaa kathita.m tadvat punarapi kathyate ye janaa etaad.r"saani karmmaa.nyaacaranti tairii"svarasya raajye.adhikaara.h kadaaca na lapsyate|


parimitabhojitvamityaadiinyaatmana.h phalaani santi te.saa.m viruddhaa kaapi vyavasthaa nahi|


tasmin duuriik.rte sa vidharmmyude.syati kintu prabhu ryii"su.h svamukhapavanena ta.m vidhva.msayi.syati nijopasthitestejasaa vinaa"sayi.syati ca|


yaanyupaakhyaanaani durbhaavaani v.rddhayo.sitaameva yogyaani ca taani tvayaa vis.rjyantaam ii"svarabhaktaye yatna.h kriyataa nca|


he tiimathiya, tvam upanidhi.m gopaya kaalpanikavidyaayaa apavitra.m pralaapa.m virodhokti nca tyaja ca,


kintvapavitraa anarthakakathaa duuriikuru yatastadaalambina uttarottaram adharmme varddhi.syante,


yatastaatkaalikaa lokaa aatmapremi.no .arthapremi.na aatma"slaaghino .abhimaanino nindakaa.h pitroranaaj naagraahi.na.h k.rtaghnaa apavitraa.h


yataste bahavo .avaadhyaa anarthakavaakyavaadina.h prava ncakaa"sca santi vi"se.sata"schinnatvacaa.m madhye kecit taad.r"saa lokaa.h santi|


ii"svarasya j naana.m te pratijaananti kintu karmmabhistad ana"ngiikurvvate yataste garhitaa anaaj naagraahi.na.h sarvvasatkarmma.na"scaayogyaa.h santi|


tasmaad yo naro .anindita ekasyaa yo.sita.h svaamii vi"svaasinaam apacayasyaavaadhyatvasya vaa do.se.naaliptaanaa nca santaanaanaa.m janako bhavati sa eva yogya.h|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


vi"svaasaad raahabnaamikaa ve"syaapi priityaa caaraan anug.rhyaavi"svaasibhi.h saarddha.m na vinanaa"sa|


yathaa ca ka"scit lampa.to vaa ekak.rtva aahaaraartha.m sviiyajye.s.thaadhikaaravikretaa ya e.saustadvad adharmmaacaarii na bhavet tathaa saavadhaanaa bhavata|


vi"svaasinaa.m yu.smaakameva samiipe sa muulyavaan bhavati kintvavi"svaasinaa.m k.rte nicet.rbhiravaj naata.h sa paa.saa.na.h ko.nasya bhittimuula.m bhuutvaa baadhaajanaka.h paa.saa.na.h skhalanakaaraka"sca "sailo jaata.h|


puraa nohasya samaye yaavat poto niramiiyata taavad ii"svarasya diirghasahi.s.nutaa yadaa vyalambata tadaa te.anaaj naagraahi.no.abhavan| tena potonaalpe.arthaad a.s.taaveva praa.ninastoyam uttiir.naa.h|


dhaarmmikenaapi cet traa.nam atik.rcchre.na gamyate| tarhyadhaarmmikapaapibhyaam aa"sraya.h kutra lapsyate|


sarvvaan prati vicaaraaj naasaadhanaayaagami.syati| tadaa caadhaarmmikaa.h sarvve jaataa yairaparaadhina.h| vidharmmakarmma.naa.m te.saa.m sarvve.saameva kaara.naat| tathaa tadvaipariityenaapyadharmmaacaaripaapinaa.m| uktaka.thoravaakyaanaa.m sarvve.saamapi kaara.naat| parame"sena do.sitva.m te.saa.m prakaa"sayi.syate||


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


kukkurai rmaayaavibhi.h pu"ngaamibhi rnarahant.rृbhi rdevaarccakai.h sarvvairan.rte priiyamaa.nairan.rtaacaaribhi"sca bahi.h sthaatavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्