Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 উপদেশস্য ৎৱভিপ্ৰেতং ফলং নিৰ্ম্মলান্তঃকৰণেন সৎসংৱেদেন নিষ্কপটৱিশ্ৱাসেন চ যুক্তং প্ৰেম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 উপদেশস্য ৎৱভিপ্রেতং ফলং নির্ম্মলান্তঃকরণেন সৎসংৱেদেন নিষ্কপটৱিশ্ৱাসেন চ যুক্তং প্রেম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဥပဒေၑသျ တွဘိပြေတံ ဖလံ နိရ္မ္မလာန္တးကရဏေန သတ္သံဝေဒေန နိၐ္ကပဋဝိၑွာသေန စ ယုက္တံ ပြေမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 upadEzasya tvabhiprEtaM phalaM nirmmalAntaHkaraNEna satsaMvEdEna niSkapaTavizvAsEna ca yuktaM prEma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:5
43 अन्तरसन्दर्भाः  

tena saadhurmaanavo.anta.hkara.naruupaat saadhubhaa.n.daagaaraat saadhu dravya.m nirgamayati, asaadhurmaanu.sastvasaadhubhaa.n.daagaaraad asaadhuvastuuni nirgamayati|


nirmmalah.rdayaa manujaa"sca dhanyaa.h, yasmaat ta ii"scara.m drak.syanti|


te.saam asmaaka nca madhye kimapi vi"se.sa.m na sthaapayitvaa taanadhi svaya.m pramaa.na.m dattavaan iti yuuya.m jaaniitha|


sabhaasadlokaan prati paulo.ananyad.r.s.tyaa pa"syan akathayat, he bhraat.rga.naa adya yaavat saralena sarvvaanta.hkara.nene"svarasya saak.saad aacaraami|


ii"svarasya maanavaanaa nca samiipe yathaa nirdo.so bhavaami tadartha.m satata.m yatnavaan asmi|


khrii.s.ta ekaikavi"svaasijanaaya pu.nya.m daatu.m vyavasthaayaa.h phalasvaruupo bhavati|


apara nca yu.smaaka.m prema kaapa.tyavarjita.m bhavatu yad abhadra.m tad .rtiiyadhva.m yacca bhadra.m tasmin anurajyadhvam|


ataeva tava bhak.syadravye.na tava bhraataa "sokaanvito bhavati tarhi tva.m bhraatara.m prati premnaa naacarasi| khrii.s.to yasya k.rte svapraa.naan vyayitavaan tva.m nijena bhak.syadravye.na ta.m na naa"saya|


aha.m kaa ncid kalpitaa.m kathaa.m na kathayaami, khrii.s.tasya saak.saat satyameva braviimi pavitrasyaatmana.h saak.saan madiiya.m mana etat saak.sya.m dadaati|


martyasvargiiyaa.naa.m bhaa.saa bhaa.samaa.no.aha.m yadi premahiino bhaveya.m tarhi vaadakataalasvaruupo ninaadakaaribheriisvaruupa"sca bhavaami|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


he putra tiimathiya tvayi yaani bhavi.syadvaakyaani puraa kathitaani tadanusaaraad aham enamaade"sa.m tvayi samarpayaami, tasyaabhipraayo.aya.m yattva.m tai rvaakyairuttamayuddha.m karo.si


vi"svaasa.m satsa.mveda nca dhaarayasi ca| anayo.h parityaagaat ke.saa ncid vi"svaasatarii bhagnaabhavat|


nirmmalasa.mvedena ca vi"svaasasya niguu.dhavaakya.m dhaativya nca|


aham aa puurvvapuru.saat yam ii"svara.m pavitramanasaa seve ta.m dhanya.m vadana.m kathayaami, aham ahoraatra.m praarthanaasamaye tvaa.m nirantara.m smaraami|


tava ta.m ni.skapa.ta.m vi"svaasa.m manasi kurvvan tavaa"srupaata.m smaran yathaanandena praphallo bhaveya.m tadartha.m tava dar"sanam aakaa"nk.se|


yauvanaavasthaayaa abhilaa.saastvayaa parityajyantaa.m dharmmo vi"svaasa.h prema ye ca "sucimanobhi.h prabhum uddi"sya praarthanaa.m kurvvate tai.h saarddham aikyabhaava"scaite.su tvayaa yatno vidhiiyataa.m|


"suciinaa.m k.rte sarvvaa.nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k.rte "suci kimapi na bhavati yataste.saa.m buddhaya.h sa.mvedaa"sca kala"nkitaa.h santi|


ato hetorasmaabhi.h saralaanta.hkara.nai rd.r.dhavi"svaasai.h paapabodhaat prak.saalitamanobhi rnirmmalajale snaata"sariirai"sce"svaram upaagatya pratyaa"saayaa.h pratij naa ni"scalaa dhaarayitavyaa|


apara nca yuuyam asmannimitti.m praarthanaa.m kuruta yato vayam uttamamanovi"si.s.taa.h sarvvatra sadaacaara.m karttum icchukaa"sca bhavaama iti ni"scita.m jaaniima.h|


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


ii"svarasya samiipavarttino bhavata tena sa yu.smaaka.m samiipavarttii bhavi.syati| he paapina.h, yuuya.m svakaraan pari.skurudhva.m| he dvimanolokaa.h, yuuya.m svaanta.hkara.naani "suciini kurudhva.m|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,


vi"se.sata.h paraspara.m gaa.dha.m prema kuruta, yata.h, paapaanaamapi baahulya.m premnaivaacchaadayi.syate|


ityanene"svarasya santaanaa.h "sayataanasya ca santaanaa vyaktaa bhavanti| ya.h ka"scid dharmmaacaara.m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so .apii"svaraat jaato nahi|


apara.m tasyeyamaaj naa yad vaya.m putrasya yii"sukhrii.s.tasya naamni vi"svasimastasyaaj naanusaare.na ca paraspara.m prema kurmma.h|


tasmin e.saa pratyaa"saa yasya kasyacid bhavati sa sva.m tathaa pavitra.m karoti yathaa sa pavitro .asti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्