Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 iti kaa.m"scit lokaan yad upadi"seretat mayaadi.s.to.abhava.h, yata.h sarvvairetai rvi"svaasayukte"svariiyani.s.thaa na jaayate kintu vivaado jaayate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 इति कांश्चित् लोकान् यद् उपदिशेरेतत् मयादिष्टोऽभवः, यतः सर्व्वैरेतै र्विश्वासयुक्तेश्वरीयनिष्ठा न जायते किन्तु विवादो जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ইতি কাংশ্চিৎ লোকান্ যদ্ উপদিশেৰেতৎ মযাদিষ্টোঽভৱঃ, যতঃ সৰ্ৱ্ৱৈৰেতৈ ৰ্ৱিশ্ৱাসযুক্তেশ্ৱৰীযনিষ্ঠা ন জাযতে কিন্তু ৱিৱাদো জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ইতি কাংশ্চিৎ লোকান্ যদ্ উপদিশেরেতৎ মযাদিষ্টোঽভৱঃ, যতঃ সর্ৱ্ৱৈরেতৈ র্ৱিশ্ৱাসযুক্তেশ্ৱরীযনিষ্ঠা ন জাযতে কিন্তু ৱিৱাদো জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဣတိ ကာံၑ္စိတ် လောကာန် ယဒ် ဥပဒိၑေရေတတ် မယာဒိၐ္ဋော'ဘဝး, ယတး သရွွဲရေတဲ ရွိၑွာသယုက္တေၑွရီယနိၐ္ဌာ န ဇာယတေ ကိန္တု ဝိဝါဒေါ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 iti kAMzcit lOkAn yad upadizErEtat mayAdiSTO'bhavaH, yataH sarvvairEtai rvizvAsayuktEzvarIyaniSThA na jAyatE kintu vivAdO jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:4
19 अन्तरसन्दर्भाः  

apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


yu.smadartham ii"svare.na mahya.m dattasya varasya niyama.h kiid.r"sastad yu.smaabhira"sraaviiti manye|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


yaanyupaakhyaanaani durbhaavaani v.rddhayo.sitaameva yogyaani ca taani tvayaa vis.rjyantaam ii"svarabhaktaye yatna.h kriyataa nca|


he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara|


he tiimathiya, tvam upanidhi.m gopaya kaalpanikavidyaayaa apavitra.m pralaapa.m virodhokti nca tyaja ca,


tvametaani smaarayan te yathaa ni.sphala.m "srot.r.naa.m bhra.m"sajanaka.m vaagyuddha.m na kuryyastathaa prabho.h samak.sa.m d.r.dha.m viniiyaadi"sa|


yauvanaavasthaayaa abhilaa.saastvayaa parityajyantaa.m dharmmo vi"svaasa.h prema ye ca "sucimanobhi.h prabhum uddi"sya praarthanaa.m kurvvate tai.h saarddham aikyabhaava"scaite.su tvayaa yatno vidhiiyataa.m|


apara.m tvam anarthakaan aj naanaa.m"sca pra"snaan vaagyuddhotpaadakaan j naatvaa duuriikuru|


satyamataacca "srotraa.ni nivarttya vipathagaamino bhuutvopaakhyaane.su pravartti.syante;


anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana.m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha.m


ryihuudiiyopaakhyaane.su satyamatabhra.s.taanaa.m maanavaanaam aaj naasu ca manaa.msi na nive"sayeyustathaadi"sa|


muu.dhebhya.h pra"snava.m"saavalivivaadebhyo vyavasthaayaa vita.n.daabhya"sca nivarttasva yatastaa ni.sphalaa anarthakaa"sca bhavanti|


yuuya.m naanaavidhanuutana"sik.saabhi rna parivarttadhva.m yato.anugrahe.naanta.hkara.nasya susthiriibhavana.m k.sema.m na ca khaadyadravyai.h| yatastadaacaari.nastai rnopak.rtaa.h|


yato .asmaaka.m prabho ryii"sukhrii.s.tasya paraakrama.m punaraagamana nca yu.smaan j naapayanto vaya.m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna.h pratyak.sasaak.si.no bhuutvaa bhaa.sitavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्