Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 ato .apare yathaa nidraagataa.h santi tadvad asmaabhi rna bhavitavya.m kintu jaagaritavya.m sacetanai"sca bhavitavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अतो ऽपरे यथा निद्रागताः सन्ति तद्वद् अस्माभि र्न भवितव्यं किन्तु जागरितव्यं सचेतनैश्च भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অতো ঽপৰে যথা নিদ্ৰাগতাঃ সন্তি তদ্ৱদ্ অস্মাভি ৰ্ন ভৱিতৱ্যং কিন্তু জাগৰিতৱ্যং সচেতনৈশ্চ ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অতো ঽপরে যথা নিদ্রাগতাঃ সন্তি তদ্ৱদ্ অস্মাভি র্ন ভৱিতৱ্যং কিন্তু জাগরিতৱ্যং সচেতনৈশ্চ ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အတော 'ပရေ ယထာ နိဒြာဂတား သန္တိ တဒွဒ် အသ္မာဘိ ရ္န ဘဝိတဝျံ ကိန္တု ဇာဂရိတဝျံ သစေတနဲၑ္စ ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 atO 'parE yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sacEtanaizca bhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:6
40 अन्तरसन्दर्भाः  

kintu k.sa.nadaayaa.m sakalaloke.su supte.su tasya ripuraagatya te.saa.m godhuumabiijaanaa.m madhye vanyayavamabiijaanyuptvaa vavraaja|


yu.smaaka.m prabhu.h kasmin da.n.da aagami.syati, tad yu.smaabhi rnaavagamyate, tasmaat jaagrata.h santasti.s.thata|


ato jaagrata.h santasti.s.thata, manujasuta.h kasmin dine kasmin da.n.de vaagami.syati, tad yu.smaabhi rna j naayate|


anantara.m vare vilambite taa.h sarvvaa nidraavi.s.taa nidraa.m jagmu.h|


taanavaadiicca m.rtiyaataneva matpraa.naanaa.m yaatanaa jaayate, yuuyamatra mayaa saarddha.m jaag.rta|


yu.smaanaha.m yad vadaami tadeva sarvvaan vadaami, jaagaritaasti.s.thateti|


yata.h prabhuraagatya yaan daasaan sacetanaan ti.s.thato drak.syati taeva dhanyaa.h; aha.m yu.smaan yathaartha.m vadaami prabhustaan bhojanaartham upave"sya svaya.m baddhaka.ti.h samiipametya parive.sayi.syati|


apara nca kasmin k.sa.ne cauraa aagami.syanti iti yadi g.rhapati rj naatu.m "saknoti tadaava"sya.m jaagran nijag.rhe sandhi.m karttayitu.m vaarayati yuuyametad vitta|


yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|


kuto nidraatha? pariik.saayaam apatanaartha.m prarthayadhva.m|


iti heto ryuuya.m sacaitanyaa.h santasti.s.tata, aha nca saa"srupaata.h san vatsaratraya.m yaavad divaani"sa.m pratijana.m bodhayitu.m na nyavartte tadapi smarata|


yuuya.m yathocita.m sacaitanyaasti.s.thata, paapa.m maa kurudhva.m, yato yu.smaaka.m madhya ii"svariiyaj naanahiinaa.h ke.api vidyante yu.smaaka.m trapaayai mayeda.m gadyate|


yuuya.m jaag.rta vi"svaase susthiraa bhavata pauru.sa.m prakaa"sayata balavanto bhavata|


te.saa.m madhye sarvve vayamapi puurvva.m "sariirasya manaskaamanaayaa ncehaa.m saadhayanta.h sva"sariirasyaabhilaa.saan aacaraama sarvve.anya iva ca svabhaavata.h krodhabhajanaanyabhavaama|


etatkaara.naad uktam aaste, "he nidrita prabudhyasva m.rtebhya"scotthiti.m kuru| tatk.rte suuryyavat khrii.s.ta.h svaya.m tvaa.m dyotayi.syati|"


sarvvasamaye sarvvayaacanena sarvvapraarthanena caatmanaa praarthanaa.m kurudhva.m tadartha.m d.r.dhaakaa"nk.sayaa jaagrata.h sarvve.saa.m pavitralokaanaa.m k.rte sadaa praarthanaa.m kurudhva.m|


yu.smaaka.m viniitatva.m sarvvamaanavai rj naayataa.m, prabhu.h sannidhau vidyate|


yuuya.m praarthanaayaa.m nitya.m pravarttadhva.m dhanyavaada.m kurvvantastatra prabuddhaasti.s.thata ca|


he bhraatara.h niraa"saa anye lokaa iva yuuya.m yanna "socedhva.m tadartha.m mahaanidraagataan lokaanadhi yu.smaakam aj naanataa mayaa naabhila.syate|


jaagrato nidraagataa vaa vaya.m yat tena prabhunaa saha jiivaamastadartha.m so.asmaaka.m k.rte praa.naan tyaktavaan|


kintu vaya.m divasasya va.m"saa bhavaama.h; ato .asmaabhi rvak.sasi pratyayapremaruupa.m kavaca.m "sirasi ca paritraa.naa"saaruupa.m "sirastra.m paridhaaya sacetanai rbhavitavya.m|


tathaapi naariiga.no yadi vi"svaase premni pavitrataayaa.m sa.myatamanasi ca ti.s.thati tarhyapatyaprasavavartmanaa paritraa.na.m praapsyati|


tadvat naaryyo.api salajjaa.h sa.myatamanasa"sca satyo yogyamaacchaadana.m paridadhatu ki nca ke"sasa.mskaarai.h ka.nakamuktaabhi rmahaarghyaparicchadai"scaatmabhuu.sa.na.m na kurvvatya.h


apara.m yo.sidbhirapi viniitaabhiranapavaadikaabhi.h satarkaabhi.h sarvvatra vi"svaasyaabhi"sca bhavitavya.m|


ato.adhyak.se.naaninditenaikasyaa yo.sito bhartraa parimitabhogena sa.myatamanasaa sabhyenaatithisevakena "sik.sa.ne nipu.nena


kintu tva.m sarvvavi.saye prabuddho bhava du.hkhabhoga.m sviikuru susa.mvaadapracaarakasya karmma saadhaya nijaparicaryyaa.m puur.natvena kuru ca|


sa caasmaan ida.m "sik.syati yad vayam adharmma.m saa.msaarikaabhilaa.saa.m"scaana"ngiik.rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama.h,


ataeva yuuya.m mana.hka.tibandhana.m k.rtvaa prabuddhaa.h santo yii"sukhrii.s.tasya prakaa"sasamaye yu.smaasu vartti.syamaanasyaanugrahasya sampuur.naa.m pratyaa"saa.m kuruta|


sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


prabuddho bhava, ava"si.s.ta.m yadyat m.rtakalpa.m tadapi sabaliikuru yata ii"svarasya saak.saat tava karmmaa.ni na siddhaaniiti pramaa.na.m mayaa praapta.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्