Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 yato raatrau yaad.rk taskarastaad.rk prabho rdinam upasthaasyatiiti yuuya.m svayameva samyag jaaniitha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যতো ৰাত্ৰৌ যাদৃক্ তস্কৰস্তাদৃক্ প্ৰভো ৰ্দিনম্ উপস্থাস্যতীতি যূযং স্ৱযমেৱ সম্যগ্ জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যতো রাত্রৌ যাদৃক্ তস্করস্তাদৃক্ প্রভো র্দিনম্ উপস্থাস্যতীতি যূযং স্ৱযমেৱ সম্যগ্ জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယတော ရာတြော် ယာဒၖက် တသ္ကရသ္တာဒၖက် ပြဘော ရ္ဒိနမ် ဥပသ္ထာသျတီတိ ယူယံ သွယမေဝ သမျဂ် ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yatO rAtrau yAdRk taskarastAdRk prabhO rdinam upasthAsyatIti yUyaM svayamEva samyag jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:2
13 अन्तरसन्दर्भाः  

ato jaagrata.h santasti.s.thata, manujasuta.h kasmin dine kasmin da.n.de vaagami.syati, tad yu.smaabhi rna j naayate|


ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|


aparam asmaaka.m prabho ryii"sukhrii.s.tasya divase yuuya.m yannirddo.saa bhaveta tadartha.m saeva yaavadanta.m yu.smaan susthiraan kari.syati|


kintu he bhraatara.h, yuuyam andhakaare.naav.rtaa na bhavatha tasmaat taddina.m taskara iva yu.smaan na praapsyati|


prabhestad dina.m praaye.nopasthitam iti yadi ka"scid aatmanaa vaacaa vaa patre.na vaasmaakam aade"sa.m kalpayan yu.smaan gadati tarhi yuuya.m tena ca ncalamanasa udvignaa"sca na bhavata|


kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|


ata.h kiid.r"sii.m "sik.saa.m labdhavaan "srutavaa"scaasi tat smaran taa.m paalaya svamana.h parivarttaya ca| cet prabuddho na bhavestarhyaha.m stena iva tava samiipam upasthaasyaami ki nca kasmin da.n.de upasthaasyaami tanna j naasyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्