Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 ataeva yuuya.m yadvat kurutha tadvat paraspara.m saantvayata susthiriikurudhva nca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতএৱ যূযং যদ্ৱৎ কুৰুথ তদ্ৱৎ পৰস্পৰং সান্ত্ৱযত সুস্থিৰীকুৰুধ্ৱঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতএৱ যূযং যদ্ৱৎ কুরুথ তদ্ৱৎ পরস্পরং সান্ত্ৱযত সুস্থিরীকুরুধ্ৱঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတဧဝ ယူယံ ယဒွတ် ကုရုထ တဒွတ် ပရသ္ပရံ သာန္တွယတ သုသ္ထိရီကုရုဓွဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 ataEva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhvanjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:11
18 अन्तरसन्दर्भाः  

ataeva yenaasmaaka.m sarvve.saa.m parasparam aikya.m ni.s.thaa ca jaayate tadevaasmaabhi ryatitavya.m|


he bhraataro yuuya.m sadbhaavayuktaa.h sarvvaprakaare.na j naanena ca sampuur.naa.h parasparopade"se ca tatparaa ityaha.m ni"scita.m jaanaami,


asmaakam ekaiko jana.h svasamiipavaasino hitaartha.m ni.s.thaartha nca tasyaive.s.taacaaram aacaratu|


maa.m prati sarvva.m karmmaaprati.siddha.m kintu na sarvva.m hitajanaka.m sarvvam aprati.siddha.m kintu na sarvva.m ni.s.thaajanaka.m|


tasmaad aatmikadaayalipsavo yuuya.m samite rni.s.thaartha.m praaptabahuvaraa bhavitu.m yatadhva.m,


apara.m dvau trayo ve"svariiyaade"savaktaara.h sva.m svamaade"sa.m kathayantu tadanye ca ta.m vicaarayantu|


yu.smaaka.m sarvve.saa.m parabhaa.saabhaa.sa.nam icchaamyaha.m kintvii"svariiyaade"sakathanam adhikamapiicchaami| yata.h samite rni.s.thaayai yena svavaakyaanaam artho na kriyate tasmaat parabhaa.saavaadita ii"svariiyaade"savaadii "sreyaan|


yu.smaaka.m samiipe vaya.m puna rdo.sak.saalanakathaa.m kathayaama iti ki.m budhyadhve? he priyatamaa.h, yu.smaaka.m ni.s.thaartha.m vayamii"svarasya samak.sa.m khrii.s.tena sarvvaa.nyetaani kathayaama.h|


yaavad vaya.m sarvve vi"svaasasye"svaraputravi.sayakasya tattvaj naanasya caikya.m sampuur.na.m puru.sartha ncaarthata.h khrii.s.tasya sampuur.naparimaa.nasya sama.m parimaa.na.m na praapnumastaavat


tasmaaccaikaikasyaa"ngasya svasvaparimaa.naanusaare.na saahaayyakara.naad upakaarakai.h sarvvai.h sandhibhi.h k.rtsnasya "sariirasya sa.myoge sammilane ca jaate premnaa ni.s.thaa.m labhamaana.m k.rtsna.m "sariira.m v.rddhi.m praapnoti|


apara.m yu.smaaka.m vadanebhya.h ko.api kadaalaapo na nirgacchatu, kintu yena "sroturupakaaro jaayate taad.r"sa.h prayojaniiyani.s.thaayai phaladaayaka aalaapo yu.smaaka.m bhavatu|


k.rtsne maakidaniyaade"se ca yaavanto bhraatara.h santi taan sarvvaan prati yu.smaabhistat prema prakaa"syate tathaapi he bhraatara.h, vaya.m yu.smaan vinayaamahe yuuya.m puna rbahutara.m prema prakaa"sayata|


iti kaa.m"scit lokaan yad upadi"seretat mayaadi.s.to.abhava.h, yata.h sarvvairetai rvi"svaasayukte"svariiyani.s.thaa na jaayate kintu vivaado jaayate|


apara.m katipayalokaa yathaa kurvvanti tathaasmaabhi.h sabhaakara.na.m na parityaktavya.m parasparam upade.s.tavya nca yatastat mahaadinam uttarottara.m nika.tavartti bhavatiiti yu.smaabhi rd.r"syate|


kintu yaavad adyanaamaa samayo vidyate taavad yu.smanmadhye ko.api paapasya va ncanayaa yat ka.thoriik.rto na bhavet tadartha.m pratidina.m parasparam upadi"sata|


yadyapi yuuyam etat sarvva.m jaaniitha varttamaane satyamate susthiraa bhavatha ca tathaapi yu.smaan sarvvadaa tat smaarayitum aham ayatnavaan na bhavi.syaami|


kintu he priyatamaa.h, yuuya.m sve.saam atipavitravi"svaase niciiyamaanaa.h pavitre.naatmanaa praarthanaa.m kurvvanta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्