Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 etasmin vi.saye ko.apyatyaacaarii bhuutvaa svabhraatara.m na va ncayatu yato.asmaabhi.h puurvva.m yathokta.m pramaa.niik.rta nca tathaiva prabhuretaad.r"saanaa.m karmma.naa.m samucita.m phala.m daasyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 এতস্মিন্ ৱিষযে কোঽপ্যত্যাচাৰী ভূৎৱা স্ৱভ্ৰাতৰং ন ৱঞ্চযতু যতোঽস্মাভিঃ পূৰ্ৱ্ৱং যথোক্তং প্ৰমাণীকৃতঞ্চ তথৈৱ প্ৰভুৰেতাদৃশানাং কৰ্ম্মণাং সমুচিতং ফলং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 এতস্মিন্ ৱিষযে কোঽপ্যত্যাচারী ভূৎৱা স্ৱভ্রাতরং ন ৱঞ্চযতু যতোঽস্মাভিঃ পূর্ৱ্ৱং যথোক্তং প্রমাণীকৃতঞ্চ তথৈৱ প্রভুরেতাদৃশানাং কর্ম্মণাং সমুচিতং ফলং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဧတသ္မိန် ဝိၐယေ ကော'ပျတျာစာရီ ဘူတွာ သွဘြာတရံ န ဝဉ္စယတု ယတော'သ္မာဘိး ပူရွွံ ယထောက္တံ ပြမာဏီကၖတဉ္စ တထဲဝ ပြဘုရေတာဒၖၑာနာံ ကရ္မ္မဏာံ သမုစိတံ ဖလံ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 Etasmin viSayE kO'pyatyAcArI bhUtvA svabhrAtaraM na vanjcayatu yatO'smAbhiH pUrvvaM yathOktaM pramANIkRtanjca tathaiva prabhurEtAdRzAnAM karmmaNAM samucitaM phalaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:6
50 अन्तरसन्दर्भाः  

parastrii.m naabhigaccha; nara.m maa ghaataya; steya.m maa kuru; m.r.saasaak.sya.m maa dehi; hi.msaa nca maa kuru; pitarau sammanyasva; nide"saa ete tvayaa j naataa.h|


tarhi kasmaad bhetavyam ityaha.m vadaami, ya.h "sariira.m naa"sayitvaa naraka.m nik.septu.m "saknoti tasmaadeva bhaya.m kuruta, punarapi vadaami tasmaadeva bhaya.m kuruta|


te yathaitad yaatanaasthaana.m naayaasyanti tathaa mantra.naa.m daatu.m te.saa.m samiipam iliyaasara.m preraya|


ataeva ye maanavaa.h paapakarmma.naa satyataa.m rundhanti te.saa.m sarvvasya duraacara.nasyaadharmmasya ca viruddha.m svargaad ii"svarasya kopa.h prakaa"sate|


he priyabandhava.h, kasmaicid apakaarasya samucita.m da.n.da.m svaya.m na daddhva.m, kintvii"svariiyakrodhaaya sthaana.m datta yato likhitamaaste parame"svara.h kathayati, daana.m phalasya matkarmma suucita.m pradadaamyaha.m|


yatastava sadaacara.naaya sa ii"svarasya bh.rtyo.asti| kintu yadi kukarmmaacarasi tarhi tva.m "sa"nkasva yata.h sa nirarthaka.m kha"nga.m na dhaarayati; kukarmmaacaari.na.m samucita.m da.n.dayitum sa ii"svarasya da.n.dadabh.rtya eva|


pa"syata tene"svariiye.na "sokena yu.smaaka.m ki.m na saadhita.m? yatno do.saprak.saalanam asantu.s.tatva.m haarddam aasaktatva.m phaladaana ncaitaani sarvvaa.ni| tasmin karmma.ni yuuya.m nirmmalaa iti pramaa.na.m sarvve.na prakaare.na yu.smaabhi rdatta.m|


paarthakyam iir.syaa vadho mattatva.m lampa.tatvamityaadiini spa.s.tatvena "saariirikabhaavasya karmmaa.ni santi| puurvva.m yadvat mayaa kathita.m tadvat punarapi kathyate ye janaa etaad.r"saani karmmaa.nyaacaranti tairii"svarasya raajye.adhikaara.h kadaaca na lapsyate|


yu.smaan aha.m prabhuneda.m braviimyaadi"saami ca, anye bhinnajaatiiyaa iva yuuya.m puuna rmaacarata|


cora.h puna"scairyya.m na karotu kintu diinaaya daane saamarthya.m yajjaayate tadartha.m svakaraabhyaa.m sadv.rttyaa pari"srama.m karotu|


anarthakavaakyena ko.api yu.smaan na va ncayatu yatastaad.rgaacaarahetoranaaj naagraahi.su loke.svii"svarasya kopo varttate|


apara nca yadvat pitaa svabaalakaan tadvad vaya.m yu.smaakam ekaika.m janam upadi.s.tavanta.h saantvitavanta"sca,


tadaaniim ii"svaraanabhij nebhyo .asmatprabho ryii"sukhrii.s.tasya susa.mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita.m phala.m yii"sunaa daasyate;


vivaaha.h sarvve.saa.m samiipe sammaanitavyastadiiya"sayyaa ca "suci.h kintu ve"syaagaamina.h paaradaarikaa"sce"svare.na da.n.dayi.syante|


kintu kutraapi ka"scit pramaa.nam iid.r"sa.m dattavaan, yathaa, "ki.m vastu maanavo yat sa nitya.m sa.msmaryyate tvayaa| ki.m vaa maanavasantaano yat sa aalocyate tvayaa|


dhanavanta eva ki.m yu.smaan nopadravanti balaacca vicaaraasanaanaa.m samiipa.m na nayanti?


pa"syata yai.h k.r.siivalai ryu.smaaka.m "sasyaani chinnaani tebhyo yu.smaabhi ryad vetana.m chinna.m tad uccai rdhvani.m karoti te.saa.m "sasyacchedakaanaam aarttaraava.h senaapate.h parame"svarasya kar.nakuhara.m pravi.s.ta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्