1 थिस्सलुनीकियों 4:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script1 he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari1 हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 হে ভ্ৰাতৰঃ, যুষ্মাভিঃ কীদৃগ্ আচৰিতৱ্যং ঈশ্ৱৰায ৰোচিতৱ্যঞ্চ তদধ্যস্মত্তো যা শিক্ষা লব্ধা তদনুসাৰাৎ পুনৰতিশযং যত্নঃ ক্ৰিযতামিতি ৱযং প্ৰভুযীশুনা যুষ্মান্ ৱিনীযাদিশামঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 হে ভ্রাতরঃ, যুষ্মাভিঃ কীদৃগ্ আচরিতৱ্যং ঈশ্ৱরায রোচিতৱ্যঞ্চ তদধ্যস্মত্তো যা শিক্ষা লব্ধা তদনুসারাৎ পুনরতিশযং যত্নঃ ক্রিযতামিতি ৱযং প্রভুযীশুনা যুষ্মান্ ৱিনীযাদিশামঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 ဟေ ဘြာတရး, ယုၐ္မာဘိး ကီဒၖဂ် အာစရိတဝျံ ဤၑွရာယ ရောစိတဝျဉ္စ တဒဓျသ္မတ္တော ယာ ၑိက္ၐာ လဗ္ဓာ တဒနုသာရာတ် ပုနရတိၑယံ ယတ္နး ကြိယတာမိတိ ဝယံ ပြဘုယီၑုနာ ယုၐ္မာန် ဝိနီယာဒိၑာမး၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script1 hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH| अध्यायं द्रष्टव्यम् |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|