Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 3:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 yato yuuya.m yadi prabhaavavati.s.thatha tarhyanena vayam adhunaa jiivaama.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यतो यूयं यदि प्रभाववतिष्ठथ तर्ह्यनेन वयम् अधुना जीवामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যতো যূযং যদি প্ৰভাৱৱতিষ্ঠথ তৰ্হ্যনেন ৱযম্ অধুনা জীৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যতো যূযং যদি প্রভাৱৱতিষ্ঠথ তর্হ্যনেন ৱযম্ অধুনা জীৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယတော ယူယံ ယဒိ ပြဘာဝဝတိၐ္ဌထ တရှျနေန ဝယမ် အဓုနာ ဇီဝါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yatO yUyaM yadi prabhAvavatiSThatha tarhyanEna vayam adhunA jIvAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 3:8
24 अन्तरसन्दर्भाः  

ata.h kaara.naat mayi ti.s.thata tenaahamapi yu.smaasu ti.s.thaami, yato heto rdraak.saalataayaam asa.mlagnaa "saakhaa yathaa phalavatii bhavitu.m na "saknoti tathaa yuuyamapi mayyati.s.thanta.h phalavanto bhavitu.m na "saknutha|


yadi yuuya.m mayi ti.s.thatha mama kathaa ca yu.smaasu ti.s.thati tarhi yad vaa nchitvaa yaaci.syadhve yu.smaaka.m tadeva saphala.m bhavi.syati|


tato bar.nabbaastatra upasthita.h san ii"svarasyaanugrahasya phala.m d.r.s.tvaa saanando jaata.h,


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


yuuya.m jaag.rta vi"svaase susthiraa bhavata pauru.sa.m prakaa"sayata balavanto bhavata|


khrii.s.to.asmabhya.m yat svaatantrya.m dattavaan yuuya.m tatra sthiraasti.s.thata daasatvayugena puna rna nibadhyadhva.m|


khrii.s.tastu vi"svaasena yu.smaaka.m h.rdaye.su nivasatu| prema.ni yu.smaaka.m baddhamuulatva.m susthiratva nca bhavatu|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


he madiiyaanandamuku.tasvaruupaa.h priyatamaa abhii.s.tatamaa bhraatara.h, he mama snehapaatraa.h, yuuyam ittha.m pabhau sthiraasti.s.thata|


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


he bhraatara.h, vaarttaamimaa.m praapya yu.smaanadhi vi"se.sato yu.smaaka.m kle"sadu.hkhaanyadhi yu.smaaka.m vi"svaasaad asmaaka.m saantvanaajaayata;


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


apara.m ya uccatama.m svarga.m pravi.s.ta etaad.r"sa eko vyaktirarthata ii"svarasya putro yii"surasmaaka.m mahaayaajako.asti, ato heto rvaya.m dharmmapratij naa.m d.r.dham aalambaamahai|


k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|


tasmaad he priyatamaa.h, yuuya.m puurvva.m buddhvaa saavadhaanaasti.s.thata, adhaarmmikaa.naa.m bhraantisrotasaapah.rtaa.h svakiiyasusthiratvaat maa bhra"syata|


pa"sya mayaa "siighram aagantavya.m tava yadasti tat dhaaraya ko .api tava kirii.ta.m naapaharatu|


ata.h kiid.r"sii.m "sik.saa.m labdhavaan "srutavaa"scaasi tat smaran taa.m paalaya svamana.h parivarttaya ca| cet prabuddho na bhavestarhyaha.m stena iva tava samiipam upasthaasyaami ki nca kasmin da.n.de upasthaasyaami tanna j naasyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्