1 थिस्सलुनीकियों 2:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 vaya.m kadaapi stutivaadino naabhavaameti yuuya.m jaaniitha kadaapi chalavastre.na lobha.m naacchaadayaametyasmin ii"svara.h saak.sii vidyate| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari5 वयं कदापि स्तुतिवादिनो नाभवामेति यूयं जानीथ कदापि छलवस्त्रेण लोभं नाच्छादयामेत्यस्मिन् ईश्वरः साक्षी विद्यते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 ৱযং কদাপি স্তুতিৱাদিনো নাভৱামেতি যূযং জানীথ কদাপি ছলৱস্ত্ৰেণ লোভং নাচ্ছাদযামেত্যস্মিন্ ঈশ্ৱৰঃ সাক্ষী ৱিদ্যতে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 ৱযং কদাপি স্তুতিৱাদিনো নাভৱামেতি যূযং জানীথ কদাপি ছলৱস্ত্রেণ লোভং নাচ্ছাদযামেত্যস্মিন্ ঈশ্ৱরঃ সাক্ষী ৱিদ্যতে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ဝယံ ကဒါပိ သ္တုတိဝါဒိနော နာဘဝါမေတိ ယူယံ ဇာနီထ ကဒါပိ ဆလဝသ္တြေဏ လောဘံ နာစ္ဆာဒယာမေတျသ္မိန် ဤၑွရး သာက္ၐီ ဝိဒျတေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script5 vayaM kadApi stutivAdinO nAbhavAmEti yUyaM jAnItha kadApi chalavastrENa lObhaM nAcchAdayAmEtyasmin IzvaraH sAkSI vidyatE| अध्यायं द्रष्टव्यम् |
hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|