Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 te yihuudiiyaa.h prabhu.m yii"su.m bhavi.syadvaadina"sca hatavanto .asmaan duuriik.rtavanta"sca, ta ii"svaraaya na rocante sarvve.saa.m maanavaanaa.m vipak.saa bhavanti ca;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ते यिहूदीयाः प्रभुं यीशुं भविष्यद्वादिनश्च हतवन्तो ऽस्मान् दूरीकृतवन्तश्च, त ईश्वराय न रोचन्ते सर्व्वेषां मानवानां विपक्षा भवन्ति च;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তে যিহূদীযাঃ প্ৰভুং যীশুং ভৱিষ্যদ্ৱাদিনশ্চ হতৱন্তো ঽস্মান্ দূৰীকৃতৱন্তশ্চ, ত ঈশ্ৱৰায ন ৰোচন্তে সৰ্ৱ্ৱেষাং মানৱানাং ৱিপক্ষা ভৱন্তি চ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তে যিহূদীযাঃ প্রভুং যীশুং ভৱিষ্যদ্ৱাদিনশ্চ হতৱন্তো ঽস্মান্ দূরীকৃতৱন্তশ্চ, ত ঈশ্ৱরায ন রোচন্তে সর্ৱ্ৱেষাং মানৱানাং ৱিপক্ষা ভৱন্তি চ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တေ ယိဟူဒီယား ပြဘုံ ယီၑုံ ဘဝိၐျဒွါဒိနၑ္စ ဟတဝန္တော 'သ္မာန် ဒူရီကၖတဝန္တၑ္စ, တ ဤၑွရာယ န ရောစန္တေ သရွွေၐာံ မာနဝါနာံ ဝိပက္ၐာ ဘဝန္တိ စ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tE yihUdIyAH prabhuM yIzuM bhaviSyadvAdinazca hatavantO 'smAn dUrIkRtavantazca, ta IzvarAya na rOcantE sarvvESAM mAnavAnAM vipakSA bhavanti ca;

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:15
21 अन्तरसन्दर्भाः  

he yiruu"saalam he yiruu"saalam nagari tva.m bhavi.syadvaadino hatavatii, tava samiipa.m preritaa.m"sca paa.saa.nairaahatavatii, yathaa kukku.tii "saavakaan pak.saadha.h sa.mg.rhlaati, tathaa tava santaanaan sa.mgrahiitu.m aha.m bahuvaaram aiccha.m; kintu tva.m na samamanyathaa.h|


tadaa sarvvaa.h prajaa.h pratyavocan, tasya "so.nitapaataaparaadho.asmaakam asmatsantaanaanaa ncopari bhavatu|


tadaa aanandata, tathaa bh.r"sa.m hlaadadhva nca, yata.h svarge bhuuyaa.msi phalaani lapsyadhve; te yu.smaaka.m puraatanaan bhavi.syadvaadino.api taad.rg ataa.dayan|


tam asmaaka.m pradhaanayaajakaa vicaarakaa"sca kenaapi prakaare.na kru"se viddhvaa tasya praa.naananaa"sayan tadiiyaa gha.tanaa.h;


tasmaad yihuudiiyaa.h santu.s.taa abhavan iti vij naaya sa pitaramapi dharttu.m gatavaan|


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


pa"scaat ta.m jiivanasyaadhipatim ahata kintvii"svara.h "sma"saanaat tam udasthaapayata tatra vaya.m saak.si.na aasmahe|


tarhi sarvva israayeेliiyalokaa yuuya.m jaaniita naasaratiiyo yo yii"sukhrii.s.ta.h kru"se yu.smaabhiravidhyata ya"sce"svare.na "sma"saanaad utthaapita.h, tasya naamnaa janoya.m svastha.h san yu.smaaka.m sammukhe protti.s.thati|


ya.m yii"su.m yuuya.m kru"se vedhitvaahata tam asmaaka.m pait.rka ii"svara utthaapya


yu.smaaka.m puurvvapuru.saa.h ka.m bhavi.syadvaadina.m naataa.dayan? ye tasya dhaarmmikasya janasyaagamanakathaa.m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta.m dhaarmmika.m janam ahata|


tathaa satyapi te.saa.m madhye.adhike.su loke.svii"svaro na santuto.seti hetoste prantare nipaatitaa.h|


bahuvaara.m yaatraabhi rnadiinaa.m sa"nka.tai rdasyuunaa.m sa"nka.tai.h svajaatiiyaanaa.m sa"nka.tai rbhinnajaatiiyaanaa.m sa"nka.tai rnagarasya sa"nka.tai rmarubhuume.h sa"nka.tai saagarasya sa"nka.tai rbhaaktabhraat.r.naa.m sa"nka.tai"sca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्