Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 he bhraatara.h, yu.smanmadhye .asmaaka.m prave"so ni.sphalo na jaata iti yuuya.m svaya.m jaaniitha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, युष्मन्मध्ये ऽस्माकं प्रवेशो निष्फलो न जात इति यूयं स्वयं जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যুষ্মন্মধ্যে ঽস্মাকং প্ৰৱেশো নিষ্ফলো ন জাত ইতি যূযং স্ৱযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যুষ্মন্মধ্যে ঽস্মাকং প্রৱেশো নিষ্ফলো ন জাত ইতি যূযং স্ৱযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယုၐ္မန္မဓျေ 'သ္မာကံ ပြဝေၑော နိၐ္ဖလော န ဇာတ ဣတိ ယူယံ သွယံ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yuSmanmadhyE 'smAkaM pravEzO niSphalO na jAta iti yUyaM svayaM jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:1
18 अन्तरसन्दर्भाः  

yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


yu.smaaka.m vi"svaaso yadi vitatho na bhavet tarhi susa.mvaadayuktaani mama vaakyaani smarataa.m yu.smaaka.m tena susa.mvaadena paritraa.na.m jaayate|


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


tatkaale.aham ii"svaradar"sanaad yaatraam akarava.m mayaa ya.h pari"sramo.akaari kaari.syate vaa sa yanni.sphalo na bhavet tadartha.m bhinnajaatiiyaanaa.m madhye mayaa gho.syamaa.na.h susa.mvaadastatratyebhyo lokebhyo vi"se.sato maanyebhyo narebhyo mayaa nyavedyata|


yu.smadartha.m mayaa ya.h pari"sramo.akaari sa viphalo jaata iti yu.smaanadhyaha.m bibhemi|


yataste.saa.m madhye yuuya.m jiivanavaakya.m dhaarayanto jagato diipakaa iva diipyadhve| yu.smaabhistathaa k.rte mama yatna.h pari"sramo vaa na ni.sphalo jaata ityaha.m khrii.s.tasya dine "slaaghaa.m karttu.m "sak.syaami|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


tasmaat pariik.sake.na yu.smaasu pariik.site.svasmaaka.m pari"sramo viphalo bhavi.syatiiti bhaya.m so.dhu.m yadaaha.m naa"saknuva.m tadaa yu.smaaka.m vi"svaasasya tattvaavadhaara.naaya tam apre.saya.m|


kintu tasmin dine svakiiyapavitraloke.su viraajitu.m yu.smaan aparaa.m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami.syati yato .asmaaka.m pramaa.ne yu.smaabhi rvi"svaaso.akaari|


he bhraatara.h, "se.se vadaami, yuuyam asmabhyamida.m praarthayadhva.m yat prabho rvaakya.m yu.smaaka.m madhye yathaa tathaivaanyatraapi pracaret maanya nca bhavet;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्