Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 1:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 tat sarvva.m nirantara.m smaraama"sca| he piyabhraatara.h, yuuyam ii"svare.naabhirucitaa lokaa iti vaya.m jaaniima.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तत् सर्व्वं निरन्तरं स्मरामश्च। हे पियभ्रातरः, यूयम् ईश्वरेणाभिरुचिता लोका इति वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তৎ সৰ্ৱ্ৱং নিৰন্তৰং স্মৰামশ্চ| হে পিযভ্ৰাতৰঃ, যূযম্ ঈশ্ৱৰেণাভিৰুচিতা লোকা ইতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তৎ সর্ৱ্ৱং নিরন্তরং স্মরামশ্চ| হে পিযভ্রাতরঃ, যূযম্ ঈশ্ৱরেণাভিরুচিতা লোকা ইতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတ် သရွွံ နိရန္တရံ သ္မရာမၑ္စ၊ ဟေ ပိယဘြာတရး, ယူယမ် ဤၑွရေဏာဘိရုစိတာ လောကာ ဣတိ ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tat sarvvaM nirantaraM smarAmazca| hE piyabhrAtaraH, yUyam IzvarENAbhirucitA lOkA iti vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 1:4
14 अन्तरसन्दर्भाः  

taatenaasmaakam ii"svare.na prabhu.naa yii"sukhrii.s.tena ca yu.smabhyam anugraha.h "saanti"sca pradiiyetaa.m|


ho"seyagranthe yathaa likhitam aaste, yo loko mama naasiit ta.m vadi.syaami madiiyaka.m| yaa jaati rme.apriyaa caasiit taa.m vadi.syaamyaha.m priyaa.m|


vaya.m yat tasya samak.sa.m premnaa pavitraa ni.skala"nkaa"sca bhavaamastadartha.m sa jagata.h s.r.s.te puurvva.m tenaasmaan abhirocitavaan, nijaabhila.sitaanurodhaacca


ataeva yuuyam ii"svarasya manobhila.sitaa.h pavitraa.h priyaa"sca lokaa iva snehayuktaam anukampaa.m hitai.sitaa.m namrataa.m titik.saa.m sahi.s.nutaa nca paridhaddhva.m|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


he prabho.h priyaa bhraatara.h, yu.smaaka.m k.rta ii"svarasya dhanyavaado.asmaabhi.h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana.h paavanena satyadharmme vi"svaasena ca paritraa.naartha.m yu.smaan variitavaan


piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|


tasmaad he bhraatara.h, yuuya.m svakiiyaahvaanavara.nayo rd.r.dhakara.ne bahu yatadhva.m, tat k.rtvaa kadaaca na skhali.syatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्