Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 5:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 yuuya.m sarvvacintaa.m tasmin nik.sipata yata.h sa yu.smaan prati cintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যূযং সৰ্ৱ্ৱচিন্তাং তস্মিন্ নিক্ষিপত যতঃ স যুষ্মান্ প্ৰতি চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যূযং সর্ৱ্ৱচিন্তাং তস্মিন্ নিক্ষিপত যতঃ স যুষ্মান্ প্রতি চিন্তযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယူယံ သရွွစိန္တာံ တသ္မိန် နိက္ၐိပတ ယတး သ ယုၐ္မာန် ပြတိ စိန္တယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yUyaM sarvvacintAM tasmin nikSipata yataH sa yuSmAn prati cintayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 5:7
23 अन्तरसन्दर्भाः  

yuuya.m tebhya.h ki.m "sre.s.thaa na bhavatha? yu.smaaka.m ka"scit manuja.h cintayan nijaayu.sa.h k.sa.namapi varddhayitu.m "saknoti?


apara.m vasanaaya kuta"scintayata? k.setrotpannaani pu.spaa.ni katha.m varddhante tadaalocayata| taani tantuun notpaadayanti kimapi kaaryya.m na kurvvanti;


tasmaat asmaabhi.h kimatsyate? ki nca paayi.syate? ki.m vaa paridhaayi.syate, iti na cintayata|


tadaa sa naukaaca"scaadbhaage upadhaane "siro nidhaaya nidrita aasiit tataste ta.m jaagarayitvaa jagadu.h, he prabho, asmaaka.m praa.naa yaanti kimatra bhavata"scintaa naasti?


atha sa "si.syebhya.h kathayaamaasa, yu.smaanaha.m vadaami, ki.m khaadi.syaama.h? ki.m paridhaasyaama.h? ityuktvaa jiivanasya "sariirasya caartha.m cintaa.m maa kaar.s.ta|


ataeva k.sudra.m kaaryya.m saadhayitum asamarthaa yuuyam anyasmin kaaryye kuto bhaavayatha?


vaitanika.h palaayate yata.h sa vetanaarthii me.saartha.m na cintayati|


yuuya.m kimapi na cintayata kintu dhanyavaadayuktaabhyaa.m praarthanaayaa ncaabhyaa.m sarvvavi.saye svapraarthaniiyam ii"svaraaya nivedayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्