1 पतरस 3:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 te vinaavaakya.m yo.sitaam aacaare.naarthataste.saa.m pratyak.se.na yu.smaaka.m sabhayasatiitvaacaare.naakra.s.tu.m "sak.syante| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari2 ते विनावाक्यं योषिताम् आचारेणार्थतस्तेषां प्रत्यक्षेण युष्माकं सभयसतीत्वाचारेणाक्रष्टुं शक्ष्यन्ते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 তে ৱিনাৱাক্যং যোষিতাম্ আচাৰেণাৰ্থতস্তেষাং প্ৰত্যক্ষেণ যুষ্মাকং সভযসতীৎৱাচাৰেণাক্ৰষ্টুং শক্ষ্যন্তে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 তে ৱিনাৱাক্যং যোষিতাম্ আচারেণার্থতস্তেষাং প্রত্যক্ষেণ যুষ্মাকং সভযসতীৎৱাচারেণাক্রষ্টুং শক্ষ্যন্তে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 တေ ဝိနာဝါကျံ ယောၐိတာမ် အာစာရေဏာရ္ထတသ္တေၐာံ ပြတျက္ၐေဏ ယုၐ္မာကံ သဘယသတီတွာစာရေဏာကြၐ္ဋုံ ၑက္ၐျန္တေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script2 tE vinAvAkyaM yOSitAm AcArENArthatastESAM pratyakSENa yuSmAkaM sabhayasatItvAcArENAkraSTuM zakSyantE| अध्यायं द्रष्टव्यम् |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|