Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 vaya.m yat paapebhyo niv.rtya dharmmaartha.m jiivaamastadartha.m sa sva"sariire.naasmaaka.m paapaani kru"sa uu.dhavaan tasya prahaarai ryuuya.m svasthaa abhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ৱযং যৎ পাপেভ্যো নিৱৃত্য ধৰ্ম্মাৰ্থং জীৱামস্তদৰ্থং স স্ৱশৰীৰেণাস্মাকং পাপানি ক্ৰুশ ঊঢৱান্ তস্য প্ৰহাৰৈ ৰ্যূযং স্ৱস্থা অভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ৱযং যৎ পাপেভ্যো নিৱৃত্য ধর্ম্মার্থং জীৱামস্তদর্থং স স্ৱশরীরেণাস্মাকং পাপানি ক্রুশ ঊঢৱান্ তস্য প্রহারৈ র্যূযং স্ৱস্থা অভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဝယံ ယတ် ပါပေဘျော နိဝၖတျ ဓရ္မ္မာရ္ထံ ဇီဝါမသ္တဒရ္ထံ သ သွၑရီရေဏာသ္မာကံ ပါပါနိ ကြုၑ ဦဎဝါန် တသျ ပြဟာရဲ ရျူယံ သွသ္ထာ အဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:24
50 अन्तरसन्दर्भाः  

tata.h sa te.saa.m samiipe barabbaa.m mocayaamaasa yii"suntu ka.saabhiraahatya kru"sena vedhitu.m samarpayaamaasa|


apara.m yu.smaan aha.m vadaami, adhyaapakaphiruu"simaanavaanaa.m dharmmaanu.s.thaanaat yu.smaaka.m dharmmaanu.s.thaane nottame jaate yuuyam ii"svariiyaraajya.m prave.s.tu.m na "sak.syatha|


tasmaat, sarvvaa durbbalataasmaaka.m tenaiva paridhaaritaa| asmaaka.m sakala.m vyaadhi.m saeva sa.mg.rhiitavaan| yadetadvacana.m yi"sayiyabhavi.syadvaadinoktamaasiit, tattadaa saphalamabhavat|


tadaa piilaata.h sarvvaallokaan to.sayitumicchan barabbaa.m mocayitvaa yii"su.m ka"saabhi.h prah.rtya kru"se veddhu.m ta.m samarpayaambabhuuva|


aatmaa tu parame"sasya madiiyopari vidyate| daridre.su susa.mvaada.m vaktu.m maa.m sobhi.siktavaan| bhagnaanta.h kara.naallokaan susvasthaan karttumeva ca| bandiik.rte.su loke.su mukte rgho.sayitu.m vaca.h| netraa.ni daatumandhebhyastraatu.m baddhajanaanapi|


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


yasya kasyacid de"sasya yo lokaastasmaadbhiitvaa satkarmma karoti sa tasya graahyo bhavati, etasya ni"scayam upalabdhavaanaham|


vaya nca yihuudiiyade"se yiruu"saalamnagare ca tena k.rtaanaa.m sarvve.saa.m karmma.naa.m saak.si.no bhavaama.h| lokaasta.m kru"se viddhvaa hatavanta.h,


tasmin yaa.h kathaa likhitaa.h santi tadanusaare.na karmma sampaadya ta.m kru"saad avataaryya "sma"saane "saayitavanta.h|


ya.m yii"su.m yuuya.m kru"se vedhitvaahata tam asmaaka.m pait.rka ii"svara utthaapya


tadvad yuuyamapi svaan paapam uddi"sya m.rtaan asmaaka.m prabhu.naa yii"sukhrii.s.tene"svaram uddi"sya jiivanto jaaniita|


apara.m sva.m svam a"ngam adharmmasyaastra.m k.rtvaa paapasevaayaa.m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa.nii"svaram uddi"sya samarpayata|


yato m.rtijanaka.m paapa.m pu.nyajanaka.m nide"saacara.na ncaitayordvayo ryasmin aaj naapaalanaartha.m bh.rtyaaniva svaan samarpayatha, tasyaiva bh.rtyaa bhavatha, etat ki.m yuuya.m na jaaniitha?


paapa.m prati m.rtaa vaya.m punastasmin katham jiivi.syaama.h?


kintu saamprata.m yuuya.m paapasevaato muktaa.h santa ii"svarasya bh.rtyaa.abhavata tasmaad yu.smaaka.m pavitratvaruupa.m labhyam anantajiivanaruupa nca phalam aaste|


kintu tadaa yasyaa vyavasthaayaa va"se aasmahi saamprata.m taa.m prati m.rtatvaad vaya.m tasyaa adhiinatvaat muktaa iti hetorii"svaro.asmaabhi.h puraatanalikhitaanusaaraat na sevitavya.h kintu naviinasvabhaavenaiva sevitavya.h


yato.aha.m yad yat j naapitastadanusaaraat yu.smaasu mukhyaa.m yaa.m "sik.saa.m samaarpaya.m seya.m, "saastraanusaaraat khrii.s.to.asmaaka.m paapamocanaartha.m praa.naan tyaktavaan,


ato heto.h parame"svara.h kathayati yuuya.m te.saa.m madhyaad bahirbhuuya p.rthag bhavata, kimapyamedhya.m na sp.r"sata; tenaaha.m yu.smaan grahii.syaami,


khrii.s.to.asmaan parikriiya vyavasthaayaa.h "saapaat mocitavaan yato.asmaaka.m vinimayena sa svaya.m "saapaaspadamabhavat tadadhi likhitamaaste, yathaa, "ya.h ka"scit taraavullambyate so.abhi"sapta iti|"


diipte ryat phala.m tat sarvvavidhahitai.sitaayaa.m dharmme satyaalaape ca prakaa"sate|


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


yacca da.n.daaj naaruupa.m .r.napatram asmaaka.m viruddham aasiit tat pramaarjjitavaan "salaakaabhi.h kru"se baddhvaa duuriik.rtavaa.m"sca|


yadi yuuya.m khrii.s.tena saarddha.m sa.msaarasya var.namaalaayai m.rtaa abhavata tarhi yaiै rdravyai rbhogena k.saya.m gantavya.m


yato yuuya.m m.rtavanto yu.smaaka.m jiivita nca khrii.s.tena saarddham ii"svare guptam asti|


tena mano.abhilaa.se.na ca vaya.m yii"sukhrii.s.tasyaikak.rtva.h sva"sariirotsargaat pavitriik.rtaa abhavaama|


etatkaara.naat khrii.s.tena jagat pravi"syedam ucyate, yathaa, "ne.s.tvaa bali.m na naivedya.m deho me nirmmitastvayaa|


yathaa ca durbbalasya sandhisthaana.m na bhajyeta svastha.m ti.s.thet tathaa svacara.naartha.m sarala.m maarga.m nirmmaata|


aparam asmaaka.m taad.r"samahaayaajakasya prayojanamaasiid ya.h pavitro .ahi.msako ni.skala"nka.h paapibhyo bhinna.h svargaadapyucciik.rta"sca syaat|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


yuuya.m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano .anyasya k.rte praarthanaa.m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si.s.taa bhavati|


sa dhaarmmiko .astiiti yadi yuuya.m jaaniitha tarhi ya.h ka"scid dharmmaacaara.m karoti sa tasmaat jaata ityapi jaaniita|


he priyabaalakaa.h, ka"scid yu.smaaka.m bhrama.m na janayet, ya.h ka"scid dharmmaacaara.m karoti sa taad.rg dhaarmmiko bhavati yaad.rk sa dhaammiko .asti|


nagaryyaa maargamadhye tasyaa nadyaa.h paar"svayoram.rtav.rk.saa vidyante te.saa.m dvaada"saphalaani bhavanti, ekaiko v.rk.sa.h pratimaasa.m svaphala.m phalati tadv.rk.sapatraa.ni caanyajaatiiyaanaam aarogyajanakaani|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्