Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 yu.smaabhi.h paritraa.naaya v.rddhipraaptyartha.m navajaata"si"subhiriva prak.rta.m vaagdugdha.m pipaasyataa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 युष्माभिः परित्राणाय वृद्धिप्राप्त्यर्थं नवजातशिशुभिरिव प्रकृतं वाग्दुग्धं पिपास्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যুষ্মাভিঃ পৰিত্ৰাণায ৱৃদ্ধিপ্ৰাপ্ত্যৰ্থং নৱজাতশিশুভিৰিৱ প্ৰকৃতং ৱাগ্দুগ্ধং পিপাস্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যুষ্মাভিঃ পরিত্রাণায ৱৃদ্ধিপ্রাপ্ত্যর্থং নৱজাতশিশুভিরিৱ প্রকৃতং ৱাগ্দুগ্ধং পিপাস্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယုၐ္မာဘိး ပရိတြာဏာယ ဝၖဒ္ဓိပြာပ္တျရ္ထံ နဝဇာတၑိၑုဘိရိဝ ပြကၖတံ ဝါဂ္ဒုဂ္ဓံ ပိပါသျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yuSmAbhiH paritrANAya vRddhiprAptyarthaM navajAtazizubhiriva prakRtaM vAgdugdhaM pipAsyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:2
21 अन्तरसन्दर्भाः  

yu.smaanaha.m satya.m braviimi, yuuya.m manovinimayena k.sudrabaalavat na santa.h svargaraajya.m prave.s.tu.m na "saknutha|


kintu yii"suruvaaca, "si"savo madantikam aagacchantu, taan maa vaarayata, etaad.r"saa.m "si"suunaameva svargaraajya.m|


yu.smaanaha.m yathaartha.m vacmi, ya.h ka"scit "si"suvad bhuutvaa raajyamii"svarasya na g.rhliiyaat sa kadaapi tadraajya.m prave.s.tu.m na "saknoti|


aha.m yu.smaan yathaartha.m vadaami, yo jana.h "si"so.h sad.r"so bhuutvaa ii"svararaajya.m na g.rhlaati sa kenaapi prakaare.na tat prave.s.tu.m na "saknoti|


tato yathaa pitu.h paraakrame.na "sma"saanaat khrii.s.ta utthaapitastathaa vayamapi yat nuutanajiivina ivaacaraamastadartha.m majjanena tena saarddha.m m.rtyuruupe "sma"saane sa.msthaapitaa.h|


he bhraatara.h,yuuya.m buddhyaa baalakaaiva maa bhuuta parantu du.s.tatayaa "si"sava_iva bhuutvaa buddhyaa siddhaa bhavata|


tena k.rtsnaa nirmmiti.h sa.mgrathyamaanaa prabho.h pavitra.m mandira.m bhavitu.m varddhate|


premnaa satyataam aacaradbhi.h sarvvavi.saye khrii.s.tam uddi"sya varddhitavya nca, yata.h sa muurddhaa,


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


yasmaad yuuya.m k.saya.niiyaviiryyaat nahi kintvak.saya.niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g.rhiitavanta.h|


kintvasmaaka.m prabhostraatu ryii"sukhrii.s.tasyaanugrahe j naane ca varddhadhva.m| tasya gauravam idaanii.m sadaakaala nca bhuuyaat| aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्