Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 puurvva.m yuuya.m tasya prajaa naabhavata kintvidaaniim ii"svarasya prajaa aadhve| puurvvam ananukampitaa abhavata kintvidaaniim anukampitaa aadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 पूर्व्वं यूयं तस्य प्रजा नाभवत किन्त्विदानीम् ईश्वरस्य प्रजा आध्वे। पूर्व्वम् अननुकम्पिता अभवत किन्त्विदानीम् अनुकम्पिता आध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 পূৰ্ৱ্ৱং যূযং তস্য প্ৰজা নাভৱত কিন্ত্ৱিদানীম্ ঈশ্ৱৰস্য প্ৰজা আধ্ৱে| পূৰ্ৱ্ৱম্ অননুকম্পিতা অভৱত কিন্ত্ৱিদানীম্ অনুকম্পিতা আধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 পূর্ৱ্ৱং যূযং তস্য প্রজা নাভৱত কিন্ত্ৱিদানীম্ ঈশ্ৱরস্য প্রজা আধ্ৱে| পূর্ৱ্ৱম্ অননুকম্পিতা অভৱত কিন্ত্ৱিদানীম্ অনুকম্পিতা আধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ပူရွွံ ယူယံ တသျ ပြဇာ နာဘဝတ ကိန္တွိဒါနီမ် ဤၑွရသျ ပြဇာ အာဓွေ၊ ပူရွွမ် အနနုကမ္ပိတာ အဘဝတ ကိန္တွိဒါနီမ် အနုကမ္ပိတာ အာဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Izvarasya prajA AdhvE| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA AdhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:10
10 अन्तरसन्दर्भाः  

aparamapi vadaami, israayeliiyalokaa.h kim etaa.m kathaa.m na budhyante? prathamato muusaa ida.m vaakya.m provaaca, ahamuttaapayi.sye taan aga.nyamaanavairapi| klek.syaami jaatim etaa nca pronmattabhinnajaatibhi.h|


ataeva puurvvam ii"svare.avi"svaasina.h santo.api yuuya.m yadvat samprati te.saam avi"svaasakaara.naad ii"svarasya k.rpaapaatraa.ni jaataastadvad


aparam ak.rtavivaahaan janaan prati prabho.h ko.apyaade"so mayaa na labdha.h kintu prabhoranukampayaa vi"svaasyo bhuuto.aha.m yad bhadra.m manye tad vadaami|


yata.h puraa nindaka upadraavii hi.msaka"sca bhuutvaapyaha.m tena vi"svaasyo .amanye paricaarakatve nyayujye ca| tad avi"svaasaacara.nam aj naanena mayaa k.rtamiti hetoraha.m tenaanukampito.abhava.m|


ataeva k.rpaa.m grahiitu.m prayojaniiyopakaaraartham anugraha.m praaptu nca vayam utsaahenaanugrahasi.mhaasanasya samiipa.m yaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्