Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tathaa p.rthivyaam aatmaa toya.m rudhira nca trii.nyetaani saak.sya.m dadaati te.saa.m trayaa.naam ekatva.m bhavati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तथा पृथिव्याम् आत्मा तोयं रुधिरञ्च त्रीण्येतानि साक्ष्यं ददाति तेषां त्रयाणाम् एकत्वं भवति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তথা পৃথিৱ্যাম্ আত্মা তোযং ৰুধিৰঞ্চ ত্ৰীণ্যেতানি সাক্ষ্যং দদাতি তেষাং ত্ৰযাণাম্ একৎৱং ভৱতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তথা পৃথিৱ্যাম্ আত্মা তোযং রুধিরঞ্চ ত্রীণ্যেতানি সাক্ষ্যং দদাতি তেষাং ত্রযাণাম্ একৎৱং ভৱতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တထာ ပၖထိဝျာမ် အာတ္မာ တောယံ ရုဓိရဉ္စ တြီဏျေတာနိ သာက္ၐျံ ဒဒါတိ တေၐာံ တြယာဏာမ် ဧကတွံ ဘဝတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tathA pRthivyAm AtmA tOyaM rudhiranjca trINyEtAni sAkSyaM dadAti tESAM trayANAm EkatvaM bhavati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:8
14 अन्तरसन्दर्भाः  

ato yuuya.m prayaaya sarvvade"siiyaan "si.syaan k.rtvaa pitu.h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha.m yu.smaan yadyadaadi"sa.m tadapi paalayitu.m taanupaadi"sata|


anekaistadviruddha.m m.r.saasaak.sye dattepi te.saa.m vaakyaani na samagacchanta|


kintu pitu rnirgata.m ya.m sahaayamarthaat satyamayam aatmaana.m pitu.h samiipaad yu.smaaka.m samiipe pre.sayi.syaami sa aagatya mayi pramaa.na.m daasyati|


pa"scaad eko yoddhaa "suulaaghaatena tasya kuk.sim avidhat tatk.sa.naat tasmaad rakta.m jala nca niragacchat|


bhavi.syadvaadibhiruktaani yaani vaakyaani tai.h saarddham etasyaikya.m bhavati yathaa likhitamaaste|


apara nca vayam ii"svarasya santaanaa etasmin pavitra aatmaa svayam asmaakam aatmaabhi.h saarddha.m pramaa.na.m dadaati|


sa caasmaan mudraa"nkitaan akaar.siit satyaa"nkaarasya pa.nakharuupam aatmaana.m asmaakam anta.hkara.ne.su nirak.sipacca|


tasmaad yii"surapi yat svarudhire.na prajaa.h pavitriikuryyaat tadartha.m nagaradvaarasya bahi rm.rti.m bhuktavaan|


ya ekak.rtvo diiptimayaa bhuutvaa svargiiyavararasam aasvaditavanta.h pavitrasyaatmano.a.m"sino jaataa


tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,


maanavaanaa.m saak.sya.m yadyasmaabhi rg.rhyate tarhii"svarasya saak.sya.m tasmaadapi "sre.s.tha.m yata.h svaputramadhii"svare.na datta.m saak.syamida.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्