Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 yato heto.h svarge pitaa vaada.h pavitra aatmaa ca traya ime saak.si.na.h santi, traya ime caiko bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतो हेतोः स्वर्गे पिता वादः पवित्र आत्मा च त्रय इमे साक्षिणः सन्ति, त्रय इमे चैको भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতো হেতোঃ স্ৱৰ্গে পিতা ৱাদঃ পৱিত্ৰ আত্মা চ ত্ৰয ইমে সাক্ষিণঃ সন্তি, ত্ৰয ইমে চৈকো ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতো হেতোঃ স্ৱর্গে পিতা ৱাদঃ পৱিত্র আত্মা চ ত্রয ইমে সাক্ষিণঃ সন্তি, ত্রয ইমে চৈকো ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတော ဟေတေား သွရ္ဂေ ပိတာ ဝါဒး ပဝိတြ အာတ္မာ စ တြယ ဣမေ သာက္ၐိဏး သန္တိ, တြယ ဣမေ စဲကော ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yatO hEtOH svargE pitA vAdaH pavitra AtmA ca traya imE sAkSiNaH santi, traya imE caikO bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:7
31 अन्तरसन्दर्भाः  

etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata|


kintu yadi na "s.r.noti, tarhi dvaabhyaa.m tribhi rvaa saak.siibhi.h sarvva.m vaakya.m yathaa ni"scita.m jaayate, tadartham eka.m dvau vaa saak.si.nau g.rhiitvaa yaahi|


ato yuuya.m prayaaya sarvvade"siiyaan "si.syaan k.rtvaa pitu.h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha.m yu.smaan yadyadaadi"sa.m tadapi paalayitu.m taanupaadi"sata|


aadau vaada aasiit sa ca vaada ii"svare.na saardhamaasiit sa vaada.h svayamii"svara eva|


he pita: svanaamno mahimaana.m prakaa"saya; tanaiva svanaamno mahimaanam aha.m praakaa"saya.m punarapi prakaa"sayi.syaami, e.saa gaga.niiyaa vaa.nii tasmin samaye.ajaayata|


etajjagato lokaasta.m grahiitu.m na "saknuvanti yataste ta.m naapa"syan naajana.m"sca kintu yuuya.m jaaniitha yato heto.h sa yu.smaakamanta rnivasati yu.smaaka.m madhye sthaasyati ca|


kintu pitu rnirgata.m ya.m sahaayamarthaat satyamayam aatmaana.m pitu.h samiipaad yu.smaaka.m samiipe pre.sayi.syaami sa aagatya mayi pramaa.na.m daasyati|


pitaa yathaa svaya njiivii tathaa putraaya svaya njiivitvaadhikaara.m dattavaan|


aha.m svaarthe svaya.m saak.sitva.m dadaami ya"sca mama taato maa.m preritavaan sopi madarthe saak.sya.m dadaati|


yii"su.h pratyavocad yadyaha.m sva.m svaya.m sammanye tarhi mama tat sammanana.m kimapi na kintu mama taato ya.m yuuya.m sviiyam ii"svara.m bhaa.sadhve saeva maa.m sammanute|


sa ii"svarasya dak.si.nakare.nonnati.m praapya pavitra aatmina pitaa yama"ngiikaara.m k.rtavaan tasya phala.m praapya yat pa"syatha "s.r.nutha ca tadavar.sat|


etasmin vayamapi saak.si.na aasmahe, tat kevala.m nahi, ii"svara aaj naagraahibhyo ya.m pavitram aatmana.m dattavaan sopi saak.syasti|


prabho ryii"sukhrii.s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu.smaan prati bhuuyaat| tathaastu|


aadito ya aasiid yasya vaag asmaabhira"sraavi ya nca vaya.m svanetrai rd.r.s.tavanto ya nca viik.sitavanta.h svakarai.h sp.r.s.tavanta"sca ta.m jiivanavaada.m vaya.m j naapayaama.h|


so.abhi.siktastraataa yii"sustoyarudhiraabhyaam aagata.h kevala.m toyena nahi kintu toyarudhiraabhyaam, aatmaa ca saak.sii bhavati yata aatmaa satyataasvaruupa.h|


tathaa p.rthivyaam aatmaa toya.m rudhira nca trii.nyetaani saak.sya.m dadaati te.saa.m trayaa.naam ekatva.m bhavati ca|


sa rudhiramagnena paricchadenaacchaadita ii"svaravaada iti naamnaabhidhiiyate ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्