Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 so.abhi.siktastraataa yii"sustoyarudhiraabhyaam aagata.h kevala.m toyena nahi kintu toyarudhiraabhyaam, aatmaa ca saak.sii bhavati yata aatmaa satyataasvaruupa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 सोऽभिषिक्तस्त्राता यीशुस्तोयरुधिराभ्याम् आगतः केवलं तोयेन नहि किन्तु तोयरुधिराभ्याम्, आत्मा च साक्षी भवति यत आत्मा सत्यतास्वरूपः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সোঽভিষিক্তস্ত্ৰাতা যীশুস্তোযৰুধিৰাভ্যাম্ আগতঃ কেৱলং তোযেন নহি কিন্তু তোযৰুধিৰাভ্যাম্, আত্মা চ সাক্ষী ভৱতি যত আত্মা সত্যতাস্ৱৰূপঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সোঽভিষিক্তস্ত্রাতা যীশুস্তোযরুধিরাভ্যাম্ আগতঃ কেৱলং তোযেন নহি কিন্তু তোযরুধিরাভ্যাম্, আত্মা চ সাক্ষী ভৱতি যত আত্মা সত্যতাস্ৱরূপঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သော'ဘိၐိက္တသ္တြာတာ ယီၑုသ္တောယရုဓိရာဘျာမ် အာဂတး ကေဝလံ တောယေန နဟိ ကိန္တု တောယရုဓိရာဘျာမ်, အာတ္မာ စ သာက္ၐီ ဘဝတိ ယတ အာတ္မာ သတျတာသွရူပး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sO'bhiSiktastrAtA yIzustOyarudhirAbhyAm AgataH kEvalaM tOyEna nahi kintu tOyarudhirAbhyAm, AtmA ca sAkSI bhavati yata AtmA satyatAsvarUpaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:6
39 अन्तरसन्दर्भाः  

yasmaadaneke.saa.m paapamar.sa.naaya paatita.m yanmannuutnaniyamaruupa"so.nita.m tadetat|


anantara.m yii"surammasi majjitu.h san tatk.sa.naat toyamadhyaad utthaaya jagaama, tadaa jiimuutadvaare mukte jaate, sa ii"svarasyaatmaana.m kapotavad avaruhya svoparyyaagacchanta.m viik.saa ncakre|


apara.m sa taanavaadiid bahuunaa.m nimitta.m paatita.m mama naviinaniyamaruupa.m "so.nitametat|


atha bhojanaante taad.r"sa.m paatra.m g.rhiitvaavadat, yu.smatk.rte paatita.m yanmama rakta.m tena nir.niitanavaniyamaruupa.m paanapaatramida.m|


etajjagato lokaasta.m grahiitu.m na "saknuvanti yataste ta.m naapa"syan naajana.m"sca kintu yuuya.m jaaniitha yato heto.h sa yu.smaakamanta rnivasati yu.smaaka.m madhye sthaasyati ca|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


kintu pitu rnirgata.m ya.m sahaayamarthaat satyamayam aatmaana.m pitu.h samiipaad yu.smaaka.m samiipe pre.sayi.syaami sa aagatya mayi pramaa.na.m daasyati|


kintu satyamaya aatmaa yadaa samaagami.syati tadaa sarvva.m satya.m yu.smaan ne.syati, sa svata.h kimapi na vadi.syati kintu yacchro.syati tadeva kathayitvaa bhaavikaaryya.m yu.smaan j naapayi.syati|


yii"suravaadiid yathaarthataram aha.m kathayaami manuje toyaatmabhyaa.m puna rna jaate sa ii"svarasya raajya.m prave.s.tu.m na "saknoti|


tato yii"suravadad ii"svarasya yaddaana.m tatkiid.rk paaniiya.m paatu.m mahya.m dehi ya ittha.m tvaa.m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci.syathaa.h sa ca tubhyamam.rta.m toyamadaasyat|


kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|


yato madiiyamaami.sa.m parama.m bhak.sya.m tathaa madiiya.m "so.nita.m parama.m peya.m|


ittha.m maarge.na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo.avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?


yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,


vaya.m tasya "so.nitena muktim arthata.h paapak.samaa.m labdhavanta.h|


vaya.m sadaa yu.smadartha.m praarthanaa.m kurvvanta.h svarge nihitaayaa yu.smaaka.m bhaavisampada.h kaara.naat svakiiyaprabho ryii"sukhrii.s.tasya taatam ii"svara.m dhanya.m vadaama.h|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


vayam aatmak.rtebhyo dharmmakarmmabhyastannahi kintu tasya k.rpaata.h punarjanmaruupe.na prak.saalanena pravitrasyaatmano nuutaniikara.nena ca tasmaat paritraa.naa.m praaptaa.h


tasmaat ki.m budhyadhve yo jana ii"svarasya putram avajaanaati yena ca pavitriik.rto .abhavat tat niyamasya rudhiram apavitra.m jaanaati, anugrahakaram aatmaanam apamanyate ca, sa kiyanmahaaghoratarada.n.dasya yogyo bhavi.syati?


nuutananiyamasya madhyastho yii"su.h, apara.m haabilo raktaat "sreya.h pracaaraka.m prok.sa.nasya rakta ncaite.saa.m sannidhau yuuyam aagataa.h|


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


kintu dvitiiya.m ko.s.tha.m prativar.sam ekak.rtva ekaakinaa mahaayaajakena pravi"syate kintvaatmanimitta.m lokaanaam aj naanak.rtapaapaanaa nca nimittam utsarjjaniiya.m rudhiram anaadaaya tena na pravi"syate|


piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|


tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,


kintu sa yathaa jyoti.si varttate tathaa vayamapi yadi jyoti.si caraamastarhi paraspara.m sahabhaagino bhavaamastasya putrasya yii"sukhrii.s.tasya rudhira ncaasmaan sarvvasmaat paapaat "suddhayati|


vaya.m yad ii"svare priitavanta ityatra nahi kintu sa yadasmaasu priitavaan asmatpaapaanaa.m praaya"scirttaartha.m svaputra.m pre.sitavaa.m"scetyatra prema santi.s.thate|


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


tato mayokta.m he maheccha bhavaaneva tat jaanaati| tena kathita.m, ime mahaakle"samadhyaad aagatya meे.sa"saavakasya rudhire.na sviiyaparicchadaan prak.saalitavanta.h "sukliik.rtavanta"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्