Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 yata ii"svare yat prema tat tadiiyaaj naapaalanenaasmaabhi.h prakaa"sayitavya.m, tasyaaj naa"sca ka.thoraa na bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यत ईश्वरे यत् प्रेम तत् तदीयाज्ञापालनेनास्माभिः प्रकाशयितव्यं, तस्याज्ञाश्च कठोरा न भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যত ঈশ্ৱৰে যৎ প্ৰেম তৎ তদীযাজ্ঞাপালনেনাস্মাভিঃ প্ৰকাশযিতৱ্যং, তস্যাজ্ঞাশ্চ কঠোৰা ন ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যত ঈশ্ৱরে যৎ প্রেম তৎ তদীযাজ্ঞাপালনেনাস্মাভিঃ প্রকাশযিতৱ্যং, তস্যাজ্ঞাশ্চ কঠোরা ন ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတ ဤၑွရေ ယတ် ပြေမ တတ် တဒီယာဇ္ဉာပါလနေနာသ္မာဘိး ပြကာၑယိတဝျံ, တသျာဇ္ဉာၑ္စ ကဌောရာ န ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:3
26 अन्तरसन्दर्भाः  

te durvvahaan gurutaraan bhaaraan badvvaa manu.syaa.naa.m skandhepari samarpayanti, kintu svayama"ngulyaikayaapi na caalayanti|


yadi mayi priiyadhve tarhi mamaaj naa.h samaacarata|


aha.m yathaa pituraaj naa g.rhiitvaa tasya premabhaajana.m ti.s.thaami tathaiva yuuyamapi yadi mamaaj naa guhliitha tarhi mama premabhaajanaani sthaasyatha|


aha.m yadyad aadi"saami tattadeva yadi yuuyam aacarata tarhi yuuyameva mama mitraa.ni|


ataeva vyavasthaa pavitraa, aade"sa"sca pavitro nyaayyo hitakaarii ca bhavati|


aham aantarikapuru.se.ne"svaravyavasthaayaa.m santu.s.ta aase;


kintu parame"svara.h kathayati taddinaat paramaha.m israayelava.m"siiyai.h saarddham ima.m niyama.m sthiriikari.syaami, te.saa.m citte mama vidhiin sthaapayi.syaami te.saa.m h.rtpatre ca taan lekhi.syaami, aparamaha.m te.saam ii"svaro bhavi.syaami te ca mama lokaa bhavi.syanti|


vaya.m ta.m jaaniima iti tadiiyaaj naapaalanenaavagacchaama.h|


apara.m premaitena prakaa"sate yad vaya.m tasyaaj naa aacarema| aadito yu.smaabhi ryaa "srutaa seyam aaj naa saa ca yu.smaabhiraacaritavyaa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्