1 योहन 5:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script20 aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari20 अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script20 অপৰম্ ঈশ্ৱৰস্য পুত্ৰ আগতৱান্ ৱযঞ্চ যযা তস্য সত্যমযস্য জ্ঞানং প্ৰাপ্নুযামস্তাদৃশীং ধিযম্ অস্মভ্যং দত্তৱান্ ইতি জানীমস্তস্মিন্ সত্যমযে ঽৰ্থতস্তস্য পুত্ৰে যীশুখ্ৰীষ্টে তিষ্ঠামশ্চ; স এৱ সত্যময ঈশ্ৱৰো ঽনন্তজীৱনস্ৱৰূপশ্চাস্তি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script20 অপরম্ ঈশ্ৱরস্য পুত্র আগতৱান্ ৱযঞ্চ যযা তস্য সত্যমযস্য জ্ঞানং প্রাপ্নুযামস্তাদৃশীং ধিযম্ অস্মভ্যং দত্তৱান্ ইতি জানীমস্তস্মিন্ সত্যমযে ঽর্থতস্তস্য পুত্রে যীশুখ্রীষ্টে তিষ্ঠামশ্চ; স এৱ সত্যময ঈশ্ৱরো ঽনন্তজীৱনস্ৱরূপশ্চাস্তি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script20 အပရမ် ဤၑွရသျ ပုတြ အာဂတဝါန် ဝယဉ္စ ယယာ တသျ သတျမယသျ ဇ္ဉာနံ ပြာပ္နုယာမသ္တာဒၖၑီံ ဓိယမ် အသ္မဘျံ ဒတ္တဝါန် ဣတိ ဇာနီမသ္တသ္မိန် သတျမယေ 'ရ္ထတသ္တသျ ပုတြေ ယီၑုခြီၐ္ဋေ တိၐ္ဌာမၑ္စ; သ ဧဝ သတျမယ ဤၑွရော 'နန္တဇီဝနသွရူပၑ္စာသ္တိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script20 aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti| अध्यायं द्रष्टव्यम् |
yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|