Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tasyaantike .asmaaka.m yaa pratibhaa bhavati tasyaa.h kaara.namida.m yad vaya.m yadi tasyaabhimata.m kimapi ta.m yaacaamahe tarhi so .asmaaka.m vaakya.m "s.r.noti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তস্যান্তিকে ঽস্মাকং যা প্ৰতিভা ভৱতি তস্যাঃ কাৰণমিদং যদ্ ৱযং যদি তস্যাভিমতং কিমপি তং যাচামহে তৰ্হি সো ঽস্মাকং ৱাক্যং শৃণোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তস্যান্তিকে ঽস্মাকং যা প্রতিভা ভৱতি তস্যাঃ কারণমিদং যদ্ ৱযং যদি তস্যাভিমতং কিমপি তং যাচামহে তর্হি সো ঽস্মাকং ৱাক্যং শৃণোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တသျာန္တိကေ 'သ္မာကံ ယာ ပြတိဘာ ဘဝတိ တသျား ကာရဏမိဒံ ယဒ် ဝယံ ယဒိ တသျာဘိမတံ ကိမပိ တံ ယာစာမဟေ တရှိ သော 'သ္မာကံ ဝါကျံ ၑၖဏောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tasyAntikE 'smAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAcAmahE tarhi sO 'smAkaM vAkyaM zRNOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:14
26 अन्तरसन्दर्भाः  

tathaa vi"svasya praarthya yu.smaabhi ryad yaaci.syate, tadeva praapsyate|


tva.m satata.m "s.r.no.si tadapyaha.m jaanaami, kintu tva.m maa.m yat prairayastad yathaasmin sthaane sthitaa lokaa vi"svasanti tadartham ida.m vaakya.m vadaami|


yathaa putre.na pitu rmahimaa prakaa"sate tadartha.m mama naama procya yat praarthayi.syadhve tat saphala.m kari.syaami|


yadi yuuya.m mayi ti.s.thatha mama kathaa ca yu.smaasu ti.s.thati tarhi yad vaa nchitvaa yaaci.syadhve yu.smaaka.m tadeva saphala.m bhavi.syati|


puurvve mama naamnaa kimapi naayaacadhva.m, yaacadhva.m tata.h praapsyatha tasmaad yu.smaaka.m sampuur.naanando jani.syate|


ii"svara.h paapinaa.m kathaa.m na "s.r.noti kintu yo janastasmin bhakti.m k.rtvaa tadi.s.takriyaa.m karoti tasyaiva kathaa.m "s.r.noti etad vaya.m jaaniima.h|


praaptavantastamasmaaka.m prabhu.m yii"su.m khrii.s.tamadhi sa kaalaavasthaayaa.h puurvva.m ta.m manoratha.m k.rtavaan|


ataeva mahaapuraskaarayukta.m yu.smaakam utsaaha.m na parityajata|


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


yuuya.m praarthayadhve kintu na labhadhve yato heto.h svasukhabhoge.su vyayaartha.m ku praarthayadhve|


yuuya.m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano .anyasya k.rte praarthanaa.m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si.s.taa bhavati|


ataeva he priyabaalakaa yuuya.m tatra ti.s.thata, tathaa sati sa yadaa prakaa"si.syate tadaa vaya.m pratibhaanvitaa bhavi.syaama.h, tasyaagamanasamaye ca tasya saak.saanna trapi.syaamahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्