Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 vayam ii"svaraat jaataa.h, ii"svara.m yo jaanaati so.asmadvaakyaani g.rhlaati ya"sce"svaraat jaato nahi so.asmadvaakyaani na g.rhlaati; anena vaya.m satyaatmaana.m bhraamakaatmaana nca paricinuma.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 वयम् ईश्वरात् जाताः, ईश्वरं यो जानाति सोऽस्मद्वाक्यानि गृह्लाति यश्चेश्वरात् जातो नहि सोऽस्मद्वाक्यानि न गृह्लाति; अनेन वयं सत्यात्मानं भ्रामकात्मानञ्च परिचिनुमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ৱযম্ ঈশ্ৱৰাৎ জাতাঃ, ঈশ্ৱৰং যো জানাতি সোঽস্মদ্ৱাক্যানি গৃহ্লাতি যশ্চেশ্ৱৰাৎ জাতো নহি সোঽস্মদ্ৱাক্যানি ন গৃহ্লাতি; অনেন ৱযং সত্যাত্মানং ভ্ৰামকাত্মানঞ্চ পৰিচিনুমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ৱযম্ ঈশ্ৱরাৎ জাতাঃ, ঈশ্ৱরং যো জানাতি সোঽস্মদ্ৱাক্যানি গৃহ্লাতি যশ্চেশ্ৱরাৎ জাতো নহি সোঽস্মদ্ৱাক্যানি ন গৃহ্লাতি; অনেন ৱযং সত্যাত্মানং ভ্রামকাত্মানঞ্চ পরিচিনুমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဝယမ် ဤၑွရာတ် ဇာတား, ဤၑွရံ ယော ဇာနာတိ သော'သ္မဒွါကျာနိ ဂၖဟ္လာတိ ယၑ္စေၑွရာတ် ဇာတော နဟိ သော'သ္မဒွါကျာနိ န ဂၖဟ္လာတိ; အနေန ဝယံ သတျာတ္မာနံ ဘြာမကာတ္မာနဉ္စ ပရိစိနုမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 vayam IzvarAt jAtAH, IzvaraM yO jAnAti sO'smadvAkyAni gRhlAti yazcEzvarAt jAtO nahi sO'smadvAkyAni na gRhlAti; anEna vayaM satyAtmAnaM bhrAmakAtmAnanjca paricinumaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:6
33 अन्तरसन्दर्भाः  

pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|


apara nca etad g.rhiiya me.sebhyo bhinnaa api me.saa mama santi te sakalaa aanayitavyaa.h; te mama "sabda.m "sro.syanti tata eko vraja eko rak.sako bhavi.syati|


mama me.saa mama "sabda.m "s.r.nvanti taanaha.m jaanaami te ca mama pa"scaad gacchanti|


dauvaarikastasmai dvaara.m mocayati me.saga.na"sca tasya vaakya.m "s.r.noti sa nijaan me.saan svasvanaamnaahuuya bahi.h k.rtvaa nayati|


aha.m yu.smaanatiiva yathaartha.m vadaami, mayaa prerita.m jana.m yo g.rhlaati sa maameva g.rhlaati ya"sca maa.m g.rhlaati sa matpreraka.m g.rhlaati|


etajjagato lokaasta.m grahiitu.m na "saknuvanti yataste ta.m naapa"syan naajana.m"sca kintu yuuya.m jaaniitha yato heto.h sa yu.smaakamanta rnivasati yu.smaaka.m madhye sthaasyati ca|


kintu pitu rnirgata.m ya.m sahaayamarthaat satyamayam aatmaana.m pitu.h samiipaad yu.smaaka.m samiipe pre.sayi.syaami sa aagatya mayi pramaa.na.m daasyati|


kintu satyamaya aatmaa yadaa samaagami.syati tadaa sarvva.m satya.m yu.smaan ne.syati, sa svata.h kimapi na vadi.syati kintu yacchro.syati tadeva kathayitvaa bhaavikaaryya.m yu.smaan j naapayi.syati|


tadaa piilaata.h kathitavaan, tarhi tva.m raajaa bhavasi? yii"su.h pratyuktavaan tva.m satya.m kathayasi, raajaaha.m bhavaami; satyataayaa.m saak.sya.m daatu.m jani.m g.rhiitvaa jagatyasmin avatiir.navaan, tasmaat satyadharmmapak.sapaatino mama kathaa.m "s.r.nvanti|


yii"su.h punaravadad yu.smaaka.m kalyaa.na.m bhuuyaat pitaa yathaa maa.m prai.sayat tathaahamapi yu.smaan pre.sayaami|


tadaa te.ap.rcchan tava taata.h kutra? tato yii"su.h pratyavaadiid yuuya.m maa.m na jaaniitha matpitara nca na jaaniitha yadi maam ak.saasyata tarhi mama taatamapyak.saasyata|


tato yii"sustebhya.h kathitavaan yuuyam adha.hsthaaniiyaa lokaa aham uurdvvasthaaniiya.h yuuyam etajjagatsambandhiiyaa aham etajjagatsambandhiiyo na|


ii"svaro nijaputramadhi ya.m susa.mvaada.m bhavi.syadvaadibhi rdharmmagranthe prati"srutavaan ta.m susa.mvaada.m pracaarayitu.m p.rthakk.rta aahuuta.h prerita"sca prabho ryii"sukhrii.s.tasya sevako ya.h paula.h


yathaa likhitam aaste, ghoranidraalutaabhaava.m d.r.s.tihiine ca locane| kar.nau "srutivihiinau ca pradadau tebhya ii"svara.h||


ya.h ka"scid aatmaanam ii"svariiyaade"savaktaaram aatmanaavi.s.ta.m vaa manyate sa yu.smaan prati mayaa yad yat likhyate tatprabhunaaj naapitam iityurarii karotu|


yad d.r.s.tigocara.m tad yu.smaabhi rd.r"syataa.m| aha.m khrii.s.tasya loka iti svamanasi yena vij naayate sa yathaa khrii.s.tasya bhavati vayam api tathaa khrii.s.tasya bhavaama iti punarvivicya tena budhyataa.m|


tadaaniim ii"svaraanabhij nebhyo .asmatprabho ryii"sukhrii.s.tasya susa.mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita.m phala.m yii"sunaa daasyate;


pavitra aatmaa spa.s.tam ida.m vaakya.m vadati caramakaale katipayalokaa vahninaa"nkitatvaat


yu.smaaka.m saralabhaava.m prabodhayitum aha.m dvitiiyam ida.m patra.m likhaami|


he priyatamaa.h, yuuya.m sarvve.svaatmasu na vi"svasita kintu te ii"svaraat jaataa na vetyaatmana.h pariik.sadhva.m yato bahavo m.r.saabhavi.syadvaadino jaganmadhyam aagatavanta.h|


he baalakaa.h, yuuyam ii"svaraat jaataastaan jitavanta"sca yata.h sa.msaaraadhi.s.thaanakaari.no .api yu.smadadhi.s.thaanakaarii mahaan|


ya.h prema na karoti sa ii"svara.m na jaanaati yata ii"svara.h premasvaruupa.h|


vayam ii"svaraat jaataa.h kintu k.rtsna.h sa.msaara.h paapaatmano va"sa.m gato .astiiti jaaniima.h|


kintu he priyatamaa.h, asmaaka.m prabho ryii"sukhrii.s.tasya preritai ryad vaakya.m puurvva.m yu.smabhya.m kathita.m tat smarata,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्