Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 ii"svare .aha.m priiya ityuktvaa ya.h ka"scit svabhraatara.m dve.s.ti so .an.rtavaadii| sa ya.m d.r.s.tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara.m na d.r.s.tavaan katha.m tasmin prema karttu.m "saknuyaat?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ঈশ্ৱৰে ঽহং প্ৰীয ইত্যুক্ত্ৱা যঃ কশ্চিৎ স্ৱভ্ৰাতৰং দ্ৱেষ্টি সো ঽনৃতৱাদী| স যং দৃষ্টৱান্ তস্মিন্ স্ৱভ্ৰাতৰি যদি ন প্ৰীযতে তৰ্হি যম্ ঈশ্ৱৰং ন দৃষ্টৱান্ কথং তস্মিন্ প্ৰেম কৰ্ত্তুং শক্নুযাৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ঈশ্ৱরে ঽহং প্রীয ইত্যুক্ত্ৱা যঃ কশ্চিৎ স্ৱভ্রাতরং দ্ৱেষ্টি সো ঽনৃতৱাদী| স যং দৃষ্টৱান্ তস্মিন্ স্ৱভ্রাতরি যদি ন প্রীযতে তর্হি যম্ ঈশ্ৱরং ন দৃষ্টৱান্ কথং তস্মিন্ প্রেম কর্ত্তুং শক্নুযাৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဤၑွရေ 'ဟံ ပြီယ ဣတျုက္တွာ ယး ကၑ္စိတ် သွဘြာတရံ ဒွေၐ္ဋိ သော 'နၖတဝါဒီ၊ သ ယံ ဒၖၐ္ဋဝါန် တသ္မိန် သွဘြာတရိ ယဒိ န ပြီယတေ တရှိ ယမ် ဤၑွရံ န ဒၖၐ္ဋဝါန် ကထံ တသ္မိန် ပြေမ ကရ္တ္တုံ ၑက္နုယာတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatE tarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuM zaknuyAt?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:20
9 अन्तरसन्दर्भाः  

tenaiva yadi paraspara.m priiyadhve tarhi lak.sa.nenaanena yuuya.m mama "si.syaa iti sarvve j naatu.m "sak.syanti|


yuuya.m ta.m khrii.s.tam ad.r.s.tvaapi tasmin priiyadhve saamprata.m ta.m na pa"syanto.api tasmin vi"svasanto .anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,


vaya.m tena sahaa.m"sina iti gaditvaa yadyandhaakaare caraamastarhi satyaacaari.no na santo .an.rtavaadino bhavaama.h|


vaya.m ni.spaapaa iti yadi vadaamastarhi svayameva svaan va ncayaama.h satyamata ncaasmaakam antare na vidyate|


kintu svabhraatara.m yo dve.s.ti sa timire varttate timire carati ca timire.na ca tasya nayane .andhiikriyete tasmaat kka yaamiiti sa j naatu.m na "saknoti|


aha.m ta.m jaanaamiiti vaditvaa yastasyaaj naa na paalayati so .an.rtavaadii satyamata nca tasyaantare na vidyate|


aha.m jyoti.si vartta iti gaditvaa ya.h svabhraatara.m dve.s.ti so .adyaapi tamisre varttate|


saa.msaarikajiivikaapraapto yo jana.h svabhraatara.m diina.m d.r.s.tvaa tasmaat sviiyadayaa.m ru.naddhi tasyaantara ii"svarasya prema katha.m ti.s.thet?


ii"svara.h kadaaca kenaapi na d.r.s.ta.h yadyasmaabhi.h paraspara.m prema kriyate tarhii"svaro .asmanmadhye ti.s.thati tasya prema caasmaasu setsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्