Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 he priyatamaa.h, asmaasu yadii"svare.naitaad.r"sa.m prema k.rta.m tarhi paraspara.m prema karttum asmaakamapyucita.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 हे प्रियतमाः, अस्मासु यदीश्वरेणैतादृशं प्रेम कृतं तर्हि परस्परं प्रेम कर्त्तुम् अस्माकमप्युचितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 হে প্ৰিযতমাঃ, অস্মাসু যদীশ্ৱৰেণৈতাদৃশং প্ৰেম কৃতং তৰ্হি পৰস্পৰং প্ৰেম কৰ্ত্তুম্ অস্মাকমপ্যুচিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 হে প্রিযতমাঃ, অস্মাসু যদীশ্ৱরেণৈতাদৃশং প্রেম কৃতং তর্হি পরস্পরং প্রেম কর্ত্তুম্ অস্মাকমপ্যুচিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဟေ ပြိယတမား, အသ္မာသု ယဒီၑွရေဏဲတာဒၖၑံ ပြေမ ကၖတံ တရှိ ပရသ္ပရံ ပြေမ ကရ္တ္တုမ် အသ္မာကမပျုစိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 hE priyatamAH, asmAsu yadIzvarENaitAdRzaM prEma kRtaM tarhi parasparaM prEma karttum asmAkamapyucitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:11
14 अन्तरसन्दर्भाः  

tata.h sa vyavasthaapaka.h kathayaamaasa yastasmin dayaa.m cakaara| tadaa yii"su.h kathayaamaasa tvamapi gatvaa tathaacara|


yuuya.m paraspara.m priiyadhvam aha.m yu.smaasu yathaa priiye yuuyamapi parasparam tathaiva priiyadhva.m, yu.smaan imaa.m naviinaam aaj naam aadi"saami|


apara.m ka.tuvaakya.m ro.sa.h ko.sa.h kalaho nindaa sarvvavidhadve.sa"scaitaani yu.smaaka.m madhyaad duuriibhavantu|


yuuyam ekaikasyaacara.na.m sahadhva.m yena ca yasya kimapyaparaadhyate tasya ta.m do.sa.m sa k.samataa.m, khrii.s.to yu.smaaka.m do.saan yadvad k.samitavaan yuuyamapi tadvat kurudhva.m|


he priyatamaa.h, yu.smaan pratyaha.m nuutanaamaaj naa.m likhaamiiti nahi kintvaadito yu.smaabhi rlabdhaa.m puraatanaamaaj naa.m likhaami| aadito yu.smaabhi ryad vaakya.m "sruta.m saa puraatanaaj naa|


yatastasya ya aade"sa aadito yu.smaabhi.h "sruta.h sa e.sa eva yad asmaabhi.h paraspara.m prema karttavya.m|


apara.m tasyeyamaaj naa yad vaya.m putrasya yii"sukhrii.s.tasya naamni vi"svasimastasyaaj naanusaare.na ca paraspara.m prema kurmma.h|


he priyatamaa.h, vaya.m paraspara.m prema karavaama, yata.h prema ii"svaraat jaayate, apara.m ya.h ka"scit prema karoti sa ii"svaraat jaata ii"svara.m vetti ca|


saamprata nca he kuriye, naviinaa.m kaa ncid aaj naa.m na likhannaham aadito labdhaam aaj naa.m likhan tvaam ida.m vinaye yad asmaabhi.h paraspara.m prema karttavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्